SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ दशवैका ० हारि-वृत्तिः ॥ १४९ ॥ Jain Education Internat अहावरे छट्टे भंते! वए राई भोयणाओ वेरमणं, सव्वं भंते! राईभोयणं पञ्चक्खामि, से असणं वा पाणं वा खाइमं वा साइमं वा, नेव सयं राई भुंजेज्जा नेवऽन्नेहिं राई भुंजाविज्जा राई भुंजंतेऽवि अन्ने न समणुजाणेज्जा जावज्जीवाए तिविहं तिविहेणं, मणं वाया काणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि, तस्स भंते! पमिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि । छट्टे भंते! वए उवट्टिओमि सव्वाओ राईभोयणाओ वेरमणं ६ ॥ ( सू० ८) इच्चेयाई पंच महव्वयाई राइभोयणवेरमणछट्टाई अत्तहियट्टयाए उवसंपजित्ता णं विहरामि ॥ ( सू०९) ४ षड्जीवनिकाध्य० जीवस्वरूपं उक्तं पञ्चमं महाव्रतम्, अधुना षष्ठं व्रतमाह - 'अहावरे' इत्यादि, अथापरस्मिन् षष्ठे भदन्त ! व्रते रात्रिभोजनाद्विरमणं, सर्व भदन्त ! रात्रिभोजनं प्रत्याख्यामीति पूर्ववत्, तद्यथा-अशनं वा पानं वा खाद्यं वा स्वायं वा, अश्यत इत्यशनम् - ओदनादि, पीयत इति पानं मृद्वीकापानादि खाद्यत इति खाद्यं - खर्जूरादि खाद्यत इति खायं-ताम्बूलादि, 'णेव सयं राई भुंजेज्जा' नैव स्वयं रात्रौ भुञ्जे नैवान्यै रात्रौ भोजयामि रात्रौ १ ॥ १४९ ॥ भुञ्जानानप्यन्यान्नैव समनुजानामि इत्येतद्यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत् । विशेषस्त्वयम् - रात्रि For Private & Personal Use Only jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy