________________
सेवाविज्जा मेहुणं सेवंतेऽवि अन्ने न समणुजाणामि जावजीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि । चउत्थे भंते! महव्वए
उवट्टिओमि सव्वाओ मेहुणाओ वेरमणं ४ ॥ (सू०६) । उक्तं तृतीयं महाव्रतम्, इदानीं चतुर्थमाह-अहावरें इत्यादि, अथापरस्मिंश्चतुर्थे भदन्त! महाव्रते मैथुनाद्विरमणं, सर्व भदन्त ! मैथुनं प्रत्याख्यामीति पूर्ववत्, तद्यथा-दैवं वा मानुषं वा तैर्यग्योनं वा, अनेन द्रव्यपरिग्रहः, देवीनामिदं दैवम् , अप्सरोऽमरसंबन्धीतिभावः, एतच्च रूपेषु वा रूपसहगतेषु वा द्रव्येषु भवति, तत्र रूपाणि-निर्जीवानि प्रतिमारूपाण्युच्यन्ते, रूपसहगतानि तु सजीवानि, भूषणविकलानि वा रूपाणि भूषणसहितानि तु रूपसहगतानि, एवं मानुषं तैर्यग्योनं च वेदितव्यमिति, 'णेव सयं मेहुणं सेविजा' नैवदा खयं मैथुन सेवे, नैवान्यमैथुनं सेवयामि, मैथुनं सेवमानानप्यन्यान्न समनुजानामि इत्येतद्यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत् । विशेषस्त्वयम्-मैथुनं चतुर्विधं द्रव्यतः क्षेत्रतः कालतो भावतश्च, द्रव्यतो दिव्यादौ क्षेत्रतस्त्रिषु लोकेषु कालतो रात्र्यादौ भावतो रागद्वेषाभ्याम् । दोसेणमिमीए वयं भंजेमित्ति दोसु
१ द्वेषेणास्या बतं भजामि इति द्वेषोद्भवं, रागेण भवति.
Jain Education U DIE
For Private Personal use only
M.jainelibrary.org