________________
दशवैका ० हारि-वृत्तिः
॥ १४७ ॥
Jain Education In
एतच्च चित्तवद्वा अचित्तवद्वेति चेतनाचेतनमित्यर्थः । 'णेव सयमदिष्णं गेहिज्जत्ति नैव खयमदत्तं गृह्णामि नैवान्यैरदत्तं ग्राहयामि अदत्तं गृह्णतोऽप्यन्यान् न समनुजानामीत्येतद्यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत्, विशेषस्त्वयम् - अदत्तादानं चतुर्विधं द्रव्यतः क्षेत्रतः कालतो भावतश्च द्रव्यतोऽल्पादौ क्षेत्रतो ग्रामादौ कालतो रात्र्यादौ भावतो रागद्वेषाभ्याम् । द्रव्यादिचतुर्भङ्गी पुनरियम् - दव्वओ णामेगे अदिण्णादाणे णो भावओ भावओ णामेगे णो दव्वओ एगे दव्वओऽवि भावओऽवि एगे णो दव्वओ णो भावओ । तत्थ अरत्तदुट्ठस्स साहुणो कहिंचि अणणुण्णवेऊण तणाइ गेव्हओ दव्वओ अदिण्णादाणं णो भावओ, हरामीति अन्भुज्जयस्स तदसंपत्तीए भावओ नो दव्वओ, एवं चेव संपत्तीए दव्बओवि भावओवि, चरिमभंगो पुण सुन्नो ॥
अहावरे चउत्थे भंते! महव्वए मेहुणाओ वेरमणं, सव्वं भंते! मेहुणं पञ्चक्खामि, से दिव्वं वा माणुसं वा तिरिक्खजोणियं वा, नेव सयं मेहुणं सेविज्जा नेवऽन्नेहिं मेहुणं
१ द्रव्यतो नामैकमदत्तादानं नो भावतः भावतो नामैकं नो द्रव्यतः एकं द्रव्यतोऽपि भावतोऽपि एकं नो द्रव्यतो नो भावतः, तत्रारतद्विष्टस्य साधोः कुत्रचित् अननुज्ञाप्य तृणादि गृहतो द्रव्यतोऽदत्तादानं न भावतः हरामीत्यभ्युद्यतस्य तदसंपत्तौ भावतो नो द्रव्यतः एवमेव संपत्तौ द्रव्यतोऽपि भावतोऽपि, चरमभङ्गः पुनः शून्यः ।
For Private & Personal Use Only
४ षड्जीवनिकाध्य० जीवस्वरूपं
॥ १४७ ॥
Jainelibrary.org