SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ अहावरे तच्चे भंते! महव्वए अदिन्नादाणाओ वेरमणं, सव्वं भंते! अदिन्नादाणं पच्चक्खामि, से गामे वा नगरे वा रपणे वा अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा नेव सयं अदिन्नं गिहिजा नेवऽन्नेहिं अदिन्नं गिण्हाविज्जा अदिन्नं गिण्हते वि अन्ने न समणुजाणामि जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि । तस्स भंते! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि । तच्चे भंते ! महव्वए उवट्टिओमि सव्वाओ अदिन्नादाणाओ वेरमणं ३ ॥ (सू०५) उक्तं द्वितीयं महाव्रतम्, अधुना तृतीयमाह-'अहावरे' इत्यादि, अथापरस्मिंस्तृतीये भदन्त! महाव्रते अदत्तादानाद्विरमणं, सर्व भदन्त ! अदत्तादानं प्रत्याख्यामीति पूर्ववत्, तद्यथा-'ग्रामे वा नगरे वा अरण्ये वा' इति, अनेन क्षेत्रपरिग्रहः, तत्र ग्रसति बुद्ध्यादीन् गुणानिति ग्रामः तस्मिन्, नास्मिन् करो विद्यत इति नकरम्, अरण्यं-काननादि । तथा 'अल्पं वा बहु वा अणु वा स्थूलं वा चित्तवद्वा अचित्तवद्वा इति, अनेन | तु द्रव्यपरिग्रहः, तत्राल्पं-मूल्यत एरण्डकाष्ठादि बहु-वज्रादि अणु-प्रमाणतो वनादि स्थूलम्-एरण्डकाष्ठादि, in Eduent an HD For Private & Personal Use Only ww.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy