________________
444
दशवैका० स्वयं मृषा वदामि नैवान्यैर्मृषा वादयामि मृषा वदतोऽप्यन्यान् न समनुजानामि इत्येतत् 'यावज्जीव'मि-४ापडली हारि-वृत्तिः त्यादि च भावार्थमधिकृत्य पूर्ववत् । विशेषस्त्वयम्-मृषावादश्चतुर्विधः, तद्यथा-सद्भावप्रतिषेधः असद्भावो- निकाध्य ॥१४६॥
द्भावनं अर्थान्तरं गर्दा च, तत्र सद्भावप्रतिषेधो यथा-नास्त्यात्मा नास्ति पुण्यं पापं चेत्यादि, असद्भावो- जीवस्वरूप सद्भावनं यथा-अस्त्यात्मा सर्वगतः श्यामाकतन्दुलमानो वेत्यादि, अर्थान्तरं गामश्वमभिदधत इत्यादि, गाँ
काणं काणमभिदधत इत्यादिः, पुनरयं क्रोधादिभावोपलक्षितश्चतुर्विधः, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, द्रव्यतः सर्वद्रव्येष्वन्यथाप्ररूपणात् क्षेत्रतो लोकालोकयोः कालतो रात्र्यादौ भावतः क्रोधादिभिः इति । द्रव्यादिचतुर्भङ्गी पुनरियम्-दवओ णामेगे मुसावाए णो भावओ भावओ णामेगे णो दव्वओ एगे दव्वओऽवि भावओऽवि एगे णो दवओ णो भावओ । तत्थ कोइ कहिंचि हिंसुजओ भणइ-इओ तए |पसुमिणा(गा)इणो दिट्ठत्ति ?, सो दयाए दिहावि भणइ-ण दिट्ठत्ति, एस दवओ मुसावाओ नो भावओ,
अवरो मुसं भणीहामित्तिपरिणओ सहसा सच्चं भणइ एस भावओ नो दवओ, अवरो मुसं भणीहामित्तिपरिणओ मुसं चेव भणह, एस दव्वओवि भावओऽवि, चरमभंगो पुण मुण्णो २॥
१व्यतो नामैको मृषावाद नो भावतः भावतो नामैको नो द्रव्यतः एको द्रव्यतोऽपि भावतोऽपि एको नो द्रव्यतो नो भावतः, तत्र कोऽपि कुत्रचित् हिंसोमद्यतो भणति-इतस्त्वया पशुमृगादयो दृष्टा इति !, स दयया दृष्टा अपि भणति न दृष्टा इति, एष द्रव्यतो मृषावादो न भावतः, अपरी मृषा भणिभ्यामीति परिणतः
MIL१४६॥ सहसा सवं भणति एष भावतो नो द्रव्यतः, अपरो मृषा भणियामीति परिणतो मृषैव भणति एष द्रव्यतोऽपि भावतोऽपि, चरमभङ्गः पुनः शून्यः.
Jain Education
For Private Personel Use Only
VDainelibrary.org