SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ गाहिज कप्पिअं ॥ ४७ ॥ जे निआगं ममायंति, कीअमुद्देसिआहडं । वहं ते समणुजाणंति, इअ उत्तं महेसिणा ॥ ४८ ॥ तम्हा असणपाणाइं, कीअमुद्देसिआहडं । व जयंति ठिअप्पाणो, निग्गंथा धम्मजीविणो ॥ ४९ ॥ | उक्तो द्वादशस्थानविधिः, प्रतिपादितं कायषट्रम्, एतत्प्रतिपादनादुक्ता मूलगुणाः, अधुनैतवृत्तिभूतोत्तरगुणावसरः, ते चाकल्पादयः षडुत्तरगुणाः, यथोक्तम्-'अकप्पो गिहिभायण'मित्यादि, तत्राकल्पो द्विविधः -शिक्षकस्थापनाकल्प: अकल्पस्थापनाकल्पश्च, तत्र शिक्षकस्थापनाकल्पः अनधीतपिण्डनियुक्त्यादिनाऽऽनीतमाहारादि न कल्पत इति, उक्तं च-"अणहीआ खलु जेणं पिंडेसणसजवत्थपाएसा । तेणाणियाणि जतिणो कप्पंति ण पिंडमाईणि ॥१॥ उउबद्धंमि न अणला वासावासे उ दोऽवि णो सेहा । दिक्खिजंती पायं ठवणाकप्पो इमो होइ ॥२॥” अकल्पस्थापनाकल्पमाह-'जाईति सूत्रं, यानि चत्वारि 'अभोज्यानि' संयमापकारित्वेनाकल्पनीयानि 'ऋषीणां' साधूनाम् 'आहारादीनि' आहारशय्यावस्त्रपात्राणि तानि तु विधिना वर्जयन् 'संयम' सप्तदशप्रकारमनुपालयेत्, तदत्यागे संयमाभावादिति सूत्रार्थः ॥ ४६॥ एतदेव स्पष्ट अनधीताः खलु येन पिण्डेषणाशय्यावस्त्रपात्रषणाः । तेनानीतानि यतेः न कल्पन्ते पिण्डादीनि ॥१॥ऋतुबद्धे नामलाः वर्षावासे तु द्वयेऽपि न शे|क्षकाः । दीक्ष्यन्ते प्रायः स्थापनाकल्पोऽयं भवति ॥ २॥ Jain Educationi For Private Personal Use Only
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy