SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ दशवैका० हारि-वृत्तिः ॥१५ ॥ भावमाह, तदभिलाषानुमत्या हिंसादावनुमत्यादिभावोत्, 'उपसंपद्य सामीप्येनाङ्गीकृत्य व्रतानि 'विहरामिषड़जीवसुसाधुविहारेण, तदभावे चाङ्गीकृतानामपि व्रतानामभावात् , दोषाश्च हिंसादिकर्तृणामल्पायुर्जिह्वाच्छेद- निकाध्य. दारिद्यपण्डकदाखितत्वादयो वाच्या इति । साम्प्रतं प्रागुपन्यस्तगाथा व्याख्यायते-'सप्तचत्वारिंशदधिक- जीवस्वरूपं भङ्गशतं' वक्ष्यमाणलक्षणं 'प्रत्याख्याने प्रत्याख्यानविषयं, यस्योपलब्धं भवति 'स' इत्थंभूतः प्रत्याख्याने कुशलो-निपुणः, शेषाः सर्वे 'अकुशलाः तदनभिज्ञा इति गाथासमासार्थः । अवयवार्थस्तु भङ्गकयोजनाप्रधानः, स चैवं द्रष्टव्यः-'तिन्नि तिया तिनि दुया तिन्निकेका य होति जोएसु । तिदुएकं तिदुएकं तिदुएक चेव करणाई ॥१॥ त्रयस्त्रिकाः (३३३) त्रयो द्विकाः (२२२) त्रयश्चैकका (१११) भवन्ति योगेषु । कायवाङ्मनोव्यापारलक्षणेषु, त्रीणि द्वयमेकं त्रीणि द्वयमेकं त्रीणि द्वयमेकं चैव करणानि-मनोवाकायलक्षणानि इति पदघटना । भावार्थस्तु स्थापनया निर्दिश्यते, (दर्य) सा चेयम्-३१३१२३१३१ । काऽत्र भावना ?, न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि मणेणं वायाए कारणं एक्को भेओ। इयाणि बिइओ-ण करेइ ण कारवेइ करंतंपि अन्नं न समणुजाणइ मणेणं वायाए इक्को भंगो तहा मणेणं कारणं बिहओ भंगो तहा वायाए कारण य तइओ भंगो, बिइओ मूलभेओ गओ। इयाणिं तइओ-ण करेइ ण कारवेह करंतंपि अन्नं न ॥१५॥ १ नरेन्द्रत्वाद्यभिलाषहेतुना. २ दोषप्राप्त्यवगमात्. ३ प्रथमवते त्रिविधं त्रिविधेनेत्यस्य व्याख्याने. निर्दिश्यमा त्रीणि जयश्चैकका ( Jain Education For Private & Personel Use Only R ainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy