SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ दशवका० हारि-वृत्तिः // 286 // नयाधिकारः द्रव्यास्तिकादीनां 'बहुविधवक्तव्यता' सामान्यमेव विशेषा एव उभयमेव वाऽनपेक्षमित्यादिरूपाम् अथवा नामादीनां नयानां कः कं साधुमिच्छतीत्यादिरूपां निशम्य' श्रुत्वा तत् 'सर्वनयविशुद्धं' सर्वनयसंमतं वचनं यच्चरणगुणस्थितः साधुः, यस्मात्सर्वनया एव भावविषयं निक्षेपमिच्छन्तीति गाथार्थः // नमो वर्द्धमानाय भगवते, व्याख्यातं चूडाध्ययनं, तद्व्याख्यानाच समाप्ता दशवैकालिकटीका / समाप्तं दशवैकालिकं चूलिकासहितं नियुक्तिटीकासहितं च // ॥इत्याचार्यश्रीहरिभद्रसूरिविरचिता दशकालिकटीका समाप्ता // महत्तराया याकिन्या, धर्मपुत्रेण चिन्तिता। आचार्यहरिभद्रेण, टीकेयं शिष्यबोधिनी // 1 // दशवकालिके टीकां विधायं यत्पुण्यमर्जितं तेन / मात्सर्यदुःखविरहाद्गुणानुरागी भवतु लोकः // 2 // SAHASRASA HASR MAA इति श्रीमद्धरिभद्राचार्यविरचिता सचूलिकदशवकालिक व्याख्या समाप्ता॥ // 286 // इति श्रेष्ठि देवचन्द्र लालभाई जैनपुस्तकोद्धारे ग्रन्थाङ्कः 47. Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy