SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ बीओ णिज्जुत्तिमीसिओ भणिओ । तहओ य निरवसेसो एस विही होइ अणुओगे ॥ १ ॥” श्रोतुश्चायम्"भूयं हुंकारं वा बाढक्कार पडिपुच्छ वीमंसा । तत्तो पसंगपारायणं च परिनि सत्तम ॥ १ ॥" 'पवित्ती य'त्ति अनुयोगस्य प्रवृत्तिश्च वक्तव्या, सा चतुर्भङ्गानुसारेण विज्ञेया, उक्तं च- “णिंचं गुरू पमाई सीसा य गुरूण सीसगा तह य । अपमाह गुरू सीसा पमाइणो दोवि अपमाई ॥ १ ॥ पैढमे नत्थि पवित्ती बीए तइए य णत्थि थोवं वा । अत्थि चउत्थि पवित्ती एत्थं गोणीऍ दितो ॥ २ ॥ अप्पण्हुया उ गोणी णेव य दोद्धा समुज्जओ दोढुं । खीरस्स कओ पसवो? जइवि य बहुखीरदा सा उ ॥ ३ ॥ बितिऽवि णत्थि खीरं थोवं तह विज्जए व तइएवि । अस्थि चउत्थे खीरं एसुवमा आयरियसीसे ॥ ४ ॥ गोणिंसरिच्छो उ गुरू दोहा इव साहृणो समक्खाया। खीरं अत्थपवित्ती नत्थि तहिं पढमबितिसु ॥ ५ ॥ अहवा अणिच्छमाणं अवि किंचि उ जोगिणो पवत्तंति । तइए सारंतंमी होज पवित्ती गुणित्ते वा ॥ ६ ॥ अपमाई जत्थ गुरू सीसाविय १ मूकं हुड्डा वा बाढंकारं प्रतिपृच्छा विमर्शः । ततः प्रसङ्गपारायणं परिनिष्ठा च सप्तमके ॥ १ ॥ २ वक्तव्या प्र० ३ नित्यं गुरुः प्रमादी शिष्या गुरुः न शिष्यास्तथा । अप्रामादी गुरुः शिष्याः प्रमादिनो द्वयेऽप्यप्रमादिनः ॥ १ ॥ ४ प्रथमे नास्ति प्रवृत्तिर्द्वितीये तृतीये च नास्ति स्तोका वा । अस्ति चतुर्थे प्रवृत्तिरत्र गोदृष्टान्तः ॥ १ ॥ ५ अप्रस्तुता गौर्नैव च दोग्धा समुद्यतो दोग्धुम् । क्षीरस्य कुतः प्रसवो यद्यपि बहु क्षीरदा सा तु ॥ १ ॥ ६ द्वितीयेऽपि नास्ति क्षीरं स्तोकं तथा विद्यते भवेत् वा तृतीयेऽपि । अस्ति चतुर्थे क्षीरमेषोपमाऽऽचार्यशिष्ययोः ॥ १ ॥ ७ गोसदृशस्तु गुरुर्दोग्धेव साधवः समाख्याताः । क्षीरमर्थप्रवृत्तिर्नास्ति तत्र प्रथमद्वितीययोः ॥ १ ॥ ८ अथवा अनिच्छन्तमपि किचित्तु योगिनः प्रवर्त्तयन्ति । तृतीये सारयति भवेत् प्रवृत्तिर्गुणित्वे वा ॥ १ ॥ ९ अप्रमादी यत्र गुरुः शिष्या अपि च विनयग्रहणसंयुक्ताः । बाढं तत्र प्रवृत्तिः क्षीरस्यैव चरमभङ्गे ॥ १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy