SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ दशवैका ० हारि-वृत्तिः ॥ ८७ ॥ Jain Education नोमाउगंपि दुविहं गहियं च पइन्नयं च बोद्धव्वं । गहियं चउप्पयारं पइन्नगं होइ [अ]णेगविहं ॥ १६९ ॥ व्याख्या- 'नोमायंपि' ति नोमातृकापदमपि द्विविधम्, कथमित्याह - 'ग्रथितं च प्रकीर्णकं च बोद्धव्यम्' ग्रथितं रचितं बद्धमित्यनर्थान्तरम्, अतोऽन्यत्प्रकीर्णकं प्रकीर्णक कथोपयोगिज्ञानपदमित्यर्थः, ग्रथितं चतुष्प्रकारंगद्यादिभेदात् प्रकीर्णकं भवत्यनेकविधम् उक्तलक्षणत्वादेवेति गाथार्थः ॥ १६९ ॥ ग्रथितमभिधातु काम आह गजं पज्जं गेयं चुण्णं च चउव्विहं तु गहियपयं । तिसमुट्ठाणं सव्वं इइ बेंति सलक्खणा कइणो ।। १७० ।। महुरं उनिजुत्तं गहियमपायं विरामसंजुत्तं । अपरिमियं चऽवसाणे कव्वं गज्जं ति नायव्वं ॥ १७१ ॥ पजं तु होइ तिविहं सममद्धसमं च नाम विसमं च । पाएहिँ अक्खरेहिं य एव विहिष्णू कई बेंति ।। १७२ ॥ तंतिसमं तालसमं वण्णसमं गहसमं लयसमं च । कव्वं तु होइ गेयं पंचविहं गीयसन्नाए । १७३ ॥ अत्थबहुलं महत्थं हेउनिवाओवसग्गगंभीरं । बहुपायमवोच्छिन्नं गमणयसुद्धं च चुण्णपयं ॥ १७४ ॥ नोअवराह्यं गयं व्याख्या - गद्यं पद्यं गेयं चौर्ण च चतुर्विधमेव ग्रथितपदम्, एभिरेव प्रकारैर्ग्रथनात्, एतच त्रिभ्यो धर्मार्थकामेभ्यः समुत्थानं तद्विषयत्वेनोत्पत्तिरस्येति त्रिसमुत्थानं 'सर्व' निरवशेषम्, आह एवं मोक्षसमुत्थानस्य गद्यादेरभावप्रसङ्गः, न, तस्य धर्मसमुत्थान एवान्तर्भावात्, धर्मकार्यत्वादेव मोक्षस्येति, लौकिकपद| लक्षणमेवैतदित्यन्ये, अतस्त्रिसमुत्थानं सर्वम्, 'इइ' एवं ब्रुवते 'सलक्षणा' लक्षणज्ञाः कवय इति गाथार्थः ॥ १७० ॥ For Private & Personal Use Only २ श्रामण्य पूर्वकाध्य० पदनि क्षेपाः 11 2011 w.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy