SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte ठाणाइ जत्थ चेए पेह पमजित्तु तत्थ करे ॥ १४ ॥ ऐसा पेह उवेहा पुणोवि दुविहा उ होइ नायव्वा । वावारावावारे वावारे जह उ गामस्स ॥ १५ ॥ ऐसो उविक्खगो हू अव्वाबारे जहा विणस्संतं । किं एयं नु उविक्खसि ? दुविहाएवित्थ अहियारो ॥ १६ ॥ वीवारुव्विक्ख तर्हि संभोइय सीयमाण चोएइ । चोएई इयरं पिहू पावयणीअम्मि कज्जम्मि ॥ १७ ॥ अव्वावारउवेक्खा णवि चोएइ गिहिं तु सीअंतं । कम्मेसु बहुवि - हेसुं संजम एसो उवेक्खाए ॥ १८ ॥ पॅडिसागरिए अपमज्जिएसु पाएस संजमो होइ । ते चैव पमजंते - सागरिऍ संजमो होइ ॥ १९ ॥ पीणाईसंसत्तं भत्तं पाणमहवा वि अविसुद्धं । उवगरणभत्तमाई जं वा अइ| रिक्त होजाहि ॥ २० ॥ तं परिप्पविहीए अवहट्टुसंजमो भवे एसो । अकुसलमणवहरोहो कुसलाण उदी| रणं चैव ॥ २१ ॥ जुयलं मणवइसंजम एसो काए पुणजं अवस्सकज्जम्मि । गमणागमणं भवइ तं उवउत्तो स्थानादि यत्र चेतयति प्रेक्ष्य प्रमार्ण्य तत्र कुर्यात् ॥ १४ ॥ १ एषा प्रेक्षा उपेक्षा पुनरिह द्विविधा भवति ज्ञातव्या । व्यापाराव्यापारयोः व्यापारे यथैव ग्रामस्य ॥ १५ ॥ २ एष उपेक्षकचैवाव्यापारे यथा विनश्यन्तम् । किमेतं नूपेक्षसे ? द्विविधयाप्यत्राधिकारः ॥ १६ ॥ ३ व्यापारोपेक्षा तत्र साम्भोगिकान् सीदतश्चोदयति । चोदयतीतरमपि प्रावचनिके कार्ये ॥ १७ ॥ (१) पार्श्वस्थादिकम् वि० प० ४ अव्यापारोपेक्षा नैव चोदयति गृहिणं सीदन्तम् । कर्मसु बहुविधेषु एष संयम उपेक्षायाम् ॥ १८ ॥ ५ प्रतिसागारिके अप्रमार्जितयोः पादयोः संयमो भवति । तावेव प्रमृज्यमानयोरसागारिके संयमो भवति ॥ १९ ॥ (२) अप्पसागारिए चू० ६ प्राणादिसंसक्तं भकं पानमथवाऽपि अविशुद्धम् । उपकरणभक्तादि यद्वातिरिक्तं भवेत् ॥ २० ॥ ७ तत्परिष्ठापनविधिना अपहृत्यसंयमो भवेदेषः । अकुशलमनोवचोरोधः कुशलानामुदीरणं चैव ॥२१॥ ८ युगलं मनोवचः संयम एष काये पुनरवश्यकार्ये । गमनागमने भवतस्ते उपयुक्तः For Private & Personal Use Only jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy