________________
दशवैका० हारि-वृत्तिः ॥२६॥
कुणइ सम्मं ॥ २२॥ तव्वज कुम्मस्स व सुसमाहियपाणिपायकायस्स । हवइ य काइयसंजम चिटुंतस्सेवामपसाहुस्स ॥ २३ ॥ उक्तः संयमः । आह-अहिंसैव तत्त्वतः संयम इतिकृत्वा तद्भेदेनास्याभिधानमयुक्तम्, नाला
|ष्पिका संयमस्याहिंसाया एव उपग्रहकारित्वात् , संयमिन एव भावतः खल्वहिंसकत्वादिति कृतं प्रसङ्गेन । साम्प्रतं
तपोऽधि० तपः प्रतिपाद्यते-तच द्विधा-याह्यमाभ्यन्तरं च । तत्र तावद्वाह्यप्रतिपादनायाह
___ अणसणमूणोअरिआ वित्ती संखेवणं रसञ्चाओ । कायकिलेसो संलीणया य बज्झो तवो होइ ॥ ४७ ॥ व्याख्या-न अशनमनशनम्-आहारत्याग इत्यर्थः, तत्पुनर्द्विधा-इत्वरं यावत्कथिकं च, तत्रेवरं-परिमितकालं, तत्पुनश्चरमतीर्थकृत्तीर्थे चतुर्थादिषण्मासान्तम् , यावत्कथिकं त्वाजन्मभावि, तत्पुनश्चेष्टाभेदोपाधिविशेषतस्त्रिधा, तद्यथा-पादपोपगमनमिङ्गितमरणं भक्तपरिज्ञा चेति, तत्रानशनिनः परित्यक्तचतुर्विधाहारस्याधिकृतचेष्टाव्यतिरेकेण चेष्टान्तरमधिकृत्यैकान्तनिष्प्रतिकर्मशरीरस्य पादपस्येवोपगमनं सामीप्येन वर्त्तनं पादपोपगमनमिति, तच द्विधा-व्याघातवन्निाघातवच्च, तत्र व्याघातवन्नाम यत्सिहाद्युपद्रवव्याघाते सति क्रियत इति, उक्तं च-"सीहादिसु अभिभूओ पावगमणं करेइ थिरचित्तो। आउम्मि पहुप्पंते विआणि नवरि गीअत्थो ॥१॥” इत्यादि, निर्व्याघातवत्पुनर्यत्सूत्रार्थतदुभयनिष्ठितः शिष्यान्निष्पाद्योत्सर्गतः द्वाकरोति सम्यक् ॥ १॥ १ तद्वजै कूर्मस्येव सुसमाहितपाणिपादकायस्य । भवति च कायिकः संयमस्तिष्ठत एव साधोः ॥२॥ (१) अहिंसाया उपकारकः. PI॥२६॥ (२) सर्वात्मना, २ सिंहादिभिरभूतः पादपोपगमनं करोति स्थिरचित्तः । आयुषि प्रभवति विज्ञाय केवलं गीतार्थः ॥१॥
***5*5*5555256*
Jan Education
For Private
Personel Use Only