________________
दशवैका हारि-वृत्तिः
॥ २५ ॥
फलगा वोच्छं छिवाडिमेत्ताहे । तणुपत्तोसिअरूवो होइ छिवाडी बुहा बेंति ॥६॥ दीहो वा हस्सो वा जो पिहुलो होइ अप्पबाहल्लो । तं मुणिअ समयसारा छिवाडिपोत्थं भणतीह ॥ ७ ॥ दुविहं च दूसपणअं समासओ तंपि होइ नायध्वं । अप्पडिलेहियद्सं दुप्पडिलेहं च विष्णेयं ॥ ८ ॥ अप्पडिलेहिअदूसे तूली उबधाणगं च णायव्वं । गंडुवधाणालिंगिणि मसूरए चेव पोत्तमए ॥ ९ ॥ पल्हवि कोयवि पावर णवतए तय दाँढिगालीओ । दुप्पडिलेहिअ दूसे एवं बीअं भवे पणगं ॥ १० ॥ पल्हेवि हत्थुत्थरणं कोयवओ रूअपूरिओ पडओ । दढगालि धोइ पोती सेस पसिद्धा भवे भेदा ॥ ११ ॥ तणपणगं पुण भणियं जिणेहिं कम्मट्ठगंठिदहणेहिं । साली वीही कोद्दव रालग रण्णेतणाई च ॥ १२ ॥ अय एल गावि महिसी मियाणमजिणं च पंचमं होइ । तैलिया खल्लग कोसग कित्ती य बितिए || १३|| तह विअडहिरण्णाई ताइँ न गेण्हइ असंजमं साहू ।
वक्ष्ये सृपाटिकामतः । तनुपत्रोच्छ्रितरूपं भवति सृपाटिकां बुधा ब्रुवते ॥ ६ ॥ १ दीर्घ वा हवं वा यत्पृथु भवत्यल्पबाहल्यं । तत्गुणितसमयसाराः सृपाटिकापुस्तकं भणन्ति इह ॥ ७ ॥ २ द्विविधं च दूष्यपश्चकं समासतस्तदपि भवति ज्ञातव्यम् । अप्रतिलेखितदूष्यं दुष्प्रतिलेख्यदूष्यं च विज्ञेयम् ॥ ८ ॥ ३ अप्रतिलेखितदूष्ये तूलिका उपधानकं च ज्ञातव्यं । गण्डोपधानमालिङ्गिनी मसूरकश्चैव पोतमयः ॥ ९ ॥ (१) खरडियो. (२) भूरविगा. (३) सलोम पटः. (४) जीर्णे. (५) सदृशवस्त्रं वि. प. ४ प्रह्लादि कुतुपि प्रावारकः नवत्वक् तथा च दृढगालिका । दुष्प्रतिलेखितदूष्ये एतद् द्वितीयं भवेत्पश्चकम् ॥ १० ॥ ५ प्रह्लादि हस्तास्तरणं कुतुपो रुतपूरितः पटकः । दृढगाली धौतपोतं शेषाः प्रसिद्धा भवन्ति भेदाः ॥ ११ ॥ ६ तृणपञ्चकं पुनर्भणितं जिनैः कर्माष्टकग्रन्थिदहनैः । शालिनीहिः कोद्रवो रालकोऽरण्यतृणानि च ॥ १२ ॥ ७ अजैडगोमहिषीमृगाणामजिनं च (चर्म) पञ्चकं भवति । तलिका खल्लकं व कोशकः कृतिश्व द्वितीये च ॥ १३ ॥ उपानत् वर्धः पिपप्लकस्थानं चर्म वि० प० ८ तथा विकटहिरण्यादीनि तानि न गृह्णाति असंयमत्वात्साधुः ।
(६)
Jain Education International
For Private & Personal Use Only
१ द्रुमपुष्पिका०
संयमः
॥ २५ ॥
www.jainelibrary.org