________________
दश. ५
Jain Education Inte
रिसे मंदमंदष्पगासप्पदेसे संठियं ईसिवलिअकायं रज्जुं पासित्ता एस अहित्ति तव्वहपरिणामपरिणए णिकडियासिपत्ते दुअं दुअं छिंदिजा एसा भावओ हिंसा न दव्वओ ॥ चरमभङ्गस्तु शून्य इति, एवंभूतायाः हिंसायाः प्रतिपक्षोऽहिंसेति । एकार्थिकाभिधित्सयाऽऽह - 'अहिंसऽजीवाइवाओत्ति' न हिंसा अहिंसा, न जीवातिपातः अजीवातिपातः तथा च तद्वतः स्वकर्मातिपातो भवत्येव, अजीवश्च कर्मेति भावनीयमिति । उपलक्षणत्वाच्चेह प्राणातिपातविरत्यादिग्रह इति गाथार्थः ॥ साम्प्रतं संयमव्याचिख्यासयाऽऽहपुढविदगअगणिमारुयवणस्सईबितिचउपणिदिज्जीवे ॥ पेहोपेहपमज्जणपरिट्ठवणमणोवई काए ॥ ४६ ॥
व्याख्या - पुढवाइयाण जाव य पंचिंदिय संजमो भवे तेसिं । संघट्टणादि ण करे तिविहेणं करणजोएणं ॥ १ ॥ अज्जीवेहिं जेहिं गहिएहिं असंजमो इहं भणिओ । जह पोत्थदूसपणए तणपणए चम्मपणए अ ॥ २ ॥ गंडी कच्छवि मुट्टी संपुडफलए तहा छिवाडी अ । एयं पोत्थयपणयं पण्णत्तं वीअराएहिं ॥ ३ ॥ बाह्ल्लपुहुतेहिं गंडी पोत्थो उ तुल्लगो दीहो । कच्छवि अंते तणुओ मज्झे पिहुलो मुणेअव्वो ॥ ४ ॥ चरंगुलदीहो वा वागिति मुट्ठिपोत्थगो अहवा । चउरंगुलदीहो चिअ चउरस्सो होइ विष्णेओ ॥ ५ ॥ संपुंडओ दुगमाई
* उवकरणसंजमो चू० कालं पुण पडुच चरणकरणट्ठा अब्वोच्छित्तिनिमित्तं च गेण्हमाणस्स पोत्थए संजमो भवइ, चू० १ पृथ्व्यादीनां यावच पञ्चेन्द्रियाणां संयमो भवेत्तेषाम् । संघट्टनादि न करोति त्रिविधेन करणयोगेन ॥ १ ॥ २ अजीवेषु येषु गृहीतेषु असंयमो भणित इह । यथा पुस्तकदूष्यपञ्चके तृणपञ्चके चर्मपञ्चके च ॥ २ ॥ ३ गण्डी कच्छपी मुष्टिः संपुटफलकं तथा सूपाठिका च एतत्पुस्तकपञ्चकं प्रज्ञप्तं वीतरागैः ॥ ३ ॥ ४ बाल्यपृथुत्वाभ्यां गण्डीपुस्तकं तुल्यं दीर्घम् । कच्छपी अन्ते तनुकं मध्ये पृथु ज्ञातव्यम् ॥४॥ ५ चतुरङ्गुलदीर्घे वा वृत्ताकृति मुष्टिपुस्तकमथवा । चतुरङ्गुलदीर्घमेव चतुरखं भवति विज्ञेयम् ॥५॥ ६ संपुटकं द्विकादिफलकं
For Private & Personal Use Only
jainelibrary.org