SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ 40-5 दशवैका० हारि-वृत्तिः ॥२४॥ 1555555 व्याख्या-तत्र प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा, अस्याः हिंसायाः किम् ?-प्रतिकूल पक्ष प्रतिपक्षा-अ- दुमपुप्रमत्ततया शुभयोगपूर्वकं प्राणाव्यपरोपणमित्यर्थः, किम् ?-भवत्यहिंसेति, तत्र 'चतुर्विधा' चतुष्प्रकारा अ- पिका० हिंसा, 'दव्वे भावे त्ति द्रव्यतो भावतश्चेत्येको भङ्गः, तथा द्रव्यतो नो भावतः तथा न द्रव्यतो भावतः, धर्मनिक्षेपः तथा न द्रव्यतो न भावत इति तथाशब्दसमुचितो भङ्गत्रयोपन्यासः, अनुक्तसमुच्चयार्थकत्वादस्पति, उक्तं च "तथा समुच्चयनिर्देशावधारणसादृश्यप्रकारवचनेष्वित्यादि, तत्रायं भङ्गकभावार्थ:-द्रव्यतो भावतश्चेति, "जहा केइ पुरिसे मिअवहपरिणामपरिणए मियं पासित्ता आयनाइड्डियकोदंडजीवे सरं णिसिरिजा, से अ मिए तेण सरेण विद्धे मए सिआ, एसा दव्वओ हिंसा भावओवि" या पुनद्रव्यतो न भावतःसा खल्वीर्यादिसमितस्य साधोः कारणे गच्छत इति, उक्तं च-"उच्चालिअम्मि पाए इरियासमिअस्स संकमट्ठाए । वावजेज कुलिंगी मरिज तं जोगमासज्जा ॥१॥ने य तस्स तणिमित्तो बंधो सुहुमो वि देसिओ समए । जम्हा सो अपमत्तो सा य पमाओत्ति निद्दिट्टा ॥२॥” इत्यादि । या पुनर्भावतो न द्रव्यतः, सेयम्-जहाँ केवि पु। १ यथा कश्चित् पुरुषो मृगवधपरिणामपरिणतः मृगं दृष्ट्वा आकर्णाकृष्टकोदण्डजीवः शरं निसृजेत् , स च मृगस्तेन शरेण विद्धो मृतः स्यात् , एषा द्रव्यतो हिंसा* | भावतोऽपि, २ उच्चालिते पादे ईर्यासमितेन संक्रमणार्थम् । व्यापयेत कुलिङ्गी नियेत तं योगमासाद्य ॥१॥ ३ द्वीनिश्यादिः वि०प० ४ न च तस्य तन्निमित्तो बन्धः सूक्ष्मोऽपि देशितः समये । यस्मात्सोऽप्रमत्तः सा च प्रमाद इति निर्दिष्टा ॥२॥ ५ यथा कश्चित्पुरुषः मन्दमन्दप्रकाशदेशे संस्थितामीषदलितकार्य रज्जुं दृष्ट्वाल ॥२४॥ | एषोऽहिरि ति तद्वधपरिणामपरिणतः निष्कृष्टासिपत्रो दुतं द्रुतं छिन्द्यात्, एषा भावतो हिंसा न द्रव्यतः, 4%ASSASR 490 For Private Personal Use Only Jan Education in inelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy