SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ दशवैका० हारि-वृत्तिः पिका० देश इति, साध्यत इतिमतिपन्नसंपतिपत्तिनिबन्ध आसवचनं तस्य निर्देश धम्मो मंगलमुकिट्ठति पइन्ना अत्तवयणनिहेसो । सो य इहेव जिणमए नन्नत्थ पइन्नपविभत्ती ॥ १३८ ॥ १ दुमपुव्याख्या-धर्मो मङ्गलमुत्कृष्ट' मिति पूर्ववत् इयं प्रतिज्ञा, आह-केयं प्रतिज्ञेति?, उच्यते, 'आप्तवचननिर्देश'II इति तत्राप्त:-अप्रतारकः, अप्रतारकश्चाशेषरागादिक्षयाद्भवति, उक्तं च-"आगमो ह्याप्सवचनमाप्तं दोष-18 दशावक्षयाद्विदः । वीतरागोऽनृतं वाक्यं, न ब्रूयात्विसंभवात् ॥१॥” तस्य वचनम् आप्तवचनं तस्य निर्देश यवा आप्तवचननिर्देशः, आह-अयमागर्म इति, उच्यते, विप्रतिपन्नसंप्रतिपत्तिनिबन्धनत्वेनैष एव प्रतिज्ञेति ने दोषः, पाठान्तरं वा साध्यवचननिर्देश इति, साध्यत इति साध्यम् उच्यत इति वचनम्-अर्थः यस्मात्स एबोन च्यते, साध्यं च तद्वचनं च साध्यवचनं साध्याथे इत्यर्थः, तस्य निर्देशः प्रतिज्ञेति, उक्तः प्रथमोऽवयवः, अधुना द्वितीय उच्यते-सच-अधिकृतो धर्मः किम् ?-'इहैव जिनमते' अस्मिन्नेव मौनीन्द्र प्रवचने 'नान्यत्र' कपिलादिमतेषु, तथाहि-प्रत्यक्षत एवोपलभ्यन्ते वस्त्राद्यपूतप्रभूतोदकाद्युपभोगेषु परिव्राप्रभृतयः प्राण्युपमर्द कुर्वाणाः, ततश्च कुतस्तेषु धर्मः?, इत्याद्यत्र बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थविस्तरभयाद् भावितत्वाचेति । प्रतिज्ञाप्रविभक्तिरियं-प्रतिज्ञाविषयविभागकथनमिति गाथार्थः ॥ १३८॥ उक्तो द्वितीयोऽवयवः, अधुना तृतीय उच्यते-तत्र सुरपूइओत्ति हेऊ धम्मट्ठाणे ठिया उ जं परमे । हेउविभत्ति निरुवहि जियाण अवहेण य जियंति ॥ १३९ ॥ ॥ ७५॥ १ सज्झ. २ अयमागमो वचनरूपत्वात् न प्रतिज्ञा. ३ नैष० प्र० ४ अर्थः. SCRECACAAMSAROGRESCHACHAR Jain Education a l For Private Personal use only w.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy