SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ दशका०म्बनं मुक्त्वाऽनाचरितं, प्राकृतशैल्या चात्रानुस्खारलोपोऽकारनकारलोपौ च द्रष्टव्यौ, तथाश्रुतिप्रामाण्या- क्षुल्लिकाहारि-वृत्तिः | दिति १९, तथा 'तेगिच्छति, चिकित्साया भावश्चैकित्स्य-व्याधिप्रतिक्रियारूपमनाचरितं २०, तथोपानही चारकथा० पादयोरनाचरिते, पादयोरिति साभिप्रायकं, न वापत्कल्पपरिहारार्थमुपग्रहधारणेन २१, तथा 'समारम्भश्च' अनाची॥११७॥ समारम्भणं च 'ज्योतिषः' अग्नेस्तदनाचरितमिति २२, दोषा अष्टापदादीनां क्षुण्णा एवेति सूत्रार्थः॥४॥ स्व. किंच-सज्जायरसूत्रम्, अस्य व्याख्या-शय्यातरपिण्डश्चानाचरितः, शय्या-वसतिस्तया तरति संसारमिति शय्यातरः-साधुवसतिदाता, तत्पिण्डः २३, तथा आसन्दकपर्यङ्कौ अनाचरिती, एतौ च लोकप्रसिद्धावेव २४-२५, तथा गृहान्तरनिषद्या अनाचरिता, गृहमेव गृहान्तरं गृहयोर्वा अपान्तरालं तत्रोपवेशनम्, चशब्दात्पाटकादिपरिग्रहः २६, तथा गात्रस्य-कायस्योद्वर्तनानि चानाचरितानि, उद्वर्तनानि-पङ्कापनयनलक्षणानि, चशब्दादन्यसंस्कारपरिग्रहः २७, इति सूत्रार्थः॥ ५ ॥ तथा-'गिहिणोत्ति सूत्रम्, अस्य व्याख्या-गृ-18 हिणों गृहस्थस्य 'वैयावृत्त्यं व्यावृत्तभावो-वैयावृत्त्यं, गृहस्थं प्रत्यन्नादिसंपादनमित्यर्थः, एतदनाचरितमिति 8|२८, तथा च 'आजीववृत्तिता' जातिकुलगणकर्मशिल्पानामाजीवनम् आजीवस्तेन वृत्तिस्तद्भाव आजीव वृत्तिता-जात्याद्याजीवनेनात्मपालनेत्यर्थः, इयं चानाचरिता २९, तथा 'तप्तानिवृतभोजित्वम्' तप्तं च तदनिवृतं च-अत्रिदण्डोद्वृत्तं चेति विग्रहः, उदकमिति विशेषणान्यथानुपपत्त्या गम्यते, तद्भोजित्वं-मिश्रसचि- ॥११७॥ त्तोदकभोजित्वम् इत्यर्थः, इदं चानाचरितम् ३०, तथा 'आतुरस्मरणानि चक्षुधाद्यातुराणां पूर्वोपभुक्तस्म For Private & Personal Use Only Jain Education intomational VISinelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy