________________
S
दशवैका हारि-वृत्तिः ॥६७॥
GREENERAKAR
व्याख्या-सन्ति बहूनि ग्रामनगराणि तेषु तेषु देशेषु 'श्रमणा' साधवो यत्र नोपयान्ति अन्यतो, न वसन्ति तत्रैव, अथ च तत्रापि राध्यन्ति गृहिणः, अतः प्रकृतिरेषा गृहस्थानामिति गाथार्थः॥ ११३ ॥ अमु-ते ष्पिका मेवार्थ स्पष्टयन्नाह
दशावयवं पगई एस गिहीणं जं गिहिणो गामनगरनिगमेसुं । रंधति अप्पणो परियणस्स कालेण अट्ठाए ॥ ११४ ॥ व्याख्या-प्रकृतिरेषा गृहिणां वर्त्तते यद्गृहिणो ग्रामनगरनिगमेषु, निगमः-स्थानविशेषः, राध्यन्ति आत्मनः परिजनस्य 'अर्थाय' निमित्तं कालेनेति योग इति गाथार्थः ॥११४॥
____ तत्थ समणा तवस्सी परकडपरनिट्ठियं विगयधूमं । आहारं एसंति जोगाणं साहणट्ठाए ॥ ११५ ॥ व्याख्या-तत्र श्रमणाः 'तपखिन' इति उद्यतविहारिणो नेतरे, परक्तपरनिष्ठितमिति, कोऽर्थः?-परार्थ कतम्-आरब्धं परार्थं च निष्ठितम्-अन्तं गतं, विगतधूमम्-धूमरहितम्, 'एकग्रहणे तज्जातीयग्रहण'मिति न्यायाद्विगताकारं च रागद्वेषमन्तरेणेत्यर्थः, उक्तं च-"रागेण सइंगालं दोसेण सधूमगं वियाणाहि" 'आहारम्' ओदनादिलक्षणम् 'एषन्ते' गवेषन्ते, किमर्थम् ? अत्राह-'योगानां मनोयोगादीनां संयमयोगानांवा साधनार्थ, न तु वर्णाद्यर्थमिति गाथार्थः॥११५॥ ___ नवकोडीपरिसुद्धं उग्गमउप्पायणेसणासुद्धं । छट्ठाणरक्खणट्ठा अहिंसअणुपालणट्ठाए ॥१॥
॥६७॥ १ रागेण साकार द्वेषेण सधूमकं विजानीहि.
श्रमणाः 'तपखि अन्तं गतं, विगतधूममण सइंगालं दोसेण सूत्र
ARAIGARCIAL
Jain Education in
For Private & Personal Use Only
wiw.jainelibrary.org