SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ SANGALOCCASSES 'व्याख्या-इयं च किल भिन्नकर्तृकी, अस्या व्याख्या-नवकोटिपरिशुद्धम् , तत्रैता नव कोव्यः, यदुत-ण ह-IN णइ १ण हणावेइ २ हणतं नाणुजाणइ ३, एवं न किणइ ३, एवं न पयई ३, एताभिः परिशुद्धं, तथा उद्गमोत्पादनैषणाशुद्धमिति, एतद्वस्तुतः सकलोपाधिविशुद्धकोटिख्यापनमेव, एवम्भूतमपि किमर्थ भुञ्जते ?-षट्स्थानरक्षणार्थम् , तानि चामूनि-वेयणवेयावचे इरियट्ठाए य संजमहाए। तह पाणवत्तियाए छ8 पुण धम्मचिंताए ॥१॥' अमून्यपि च भवान्तरे प्रशस्तभावनाभ्यासादहिंसानुपालनार्थम् , तथा चाह-"नाहारत्यागतोऽभावितमतेर्देहत्यागो भवान्तरेऽप्यहिंसायै भवती"तिगाथार्थः॥१॥ दिटुंतसुद्धि एसा उवसंहारो य सुत्तनिहिहो । संति विजंतित्ति य संतिं सिद्धिं च साहेति ॥ ११६ ॥ व्याख्या-दृष्टान्तशुद्धिरेषा, प्रतिपादिता, 'उपसंहारस्तु' उपनयस्तु 'सूत्रनिर्दिष्टः' सूत्रोक्तः, तच्चेदं सूत्रम्एमेए समणा मुत्ता, जे लोए संति साहुणो। विहंगमा व पुप्फेसु, दाणभत्तेसणा(णे)रया ॥३॥ अस्य व्याख्या-एवम्' अनेन प्रकारेण 'एते येऽधिकृताः प्रत्यक्षेण वा परिभ्रमन्तो दृश्यन्ते, श्राम्यन्तीति है श्रमणाः, तपस्यन्तीत्यर्थः, एते च तत्रान्तरीया अपि भवन्ति, यथोक्तम्-"निग्गंथसक्कतावसगेरुयआजीव पंचहा समणा" अत आह-'मुक्ता' बाह्याभ्यन्तरेण ग्रन्थेन, ये 'लोके' अर्धतृतीयद्वीपसमुद्रपरिमाणे 'सन्ति' | १ न हन्ति न घातयति नन्तं नानुजानाति, एवं न क्रीणाति ३, एवं न पचति ३. २ वेदनायै वैयावृत्त्यायेार्थ च संयमार्थ च । तथा प्राणवृत्त्यै षष्ठं पुनः धर्मचिन्तायै ॥१॥ ३ निथशाक्यतापसगैरिकाजीवाः पंचधा श्रमणाः, Jain Education a l For Private & Personal Use Only w.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy