SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ व्याख्या-इयं द्रुमपुष्पिकायां व्याख्यातेति नेह व्याख्यायते, संग्रहैककेन चात्राधिकारः॥ साम्प्रतं यादीन् साविहाय षट्प्ररूपणामाह-तत्र नामस्थापने क्षुण्णे, द्रव्यषदं-पडू द्रव्याणि सचित्ताचित्तमिश्राणि पुरुषकार्षा-131 पणालङ्कृतपुरुषलक्षणानि, क्षेत्रषट्-षडाकाशप्रदेशाः, यद्वा भरतादीनि, कालषट्-षट् समयाः षडू ऋतवः, तथैव 'भावे चेति भावषट्-षड् भावा औदयिकादयः, अत्र च सचित्तद्रव्यषट्रेनाधिकार इति गाथार्थः ॥ आह-अत्र याद्यनभिधानं किमर्थम् ?, उच्यते, एकषडभिधानतः आद्यन्तग्रहणेन तद्गतेरिति । व्याख्यातं षट्पदम् , अधुना जीवपदमाह जीवस्स उ निक्खेवो परूवणा लक्खणं च अस्थित्तं । अन्नामुत्तत्तं निच्चकारगो देहवावित्तं ॥ २२०॥ ___ गुणिउड्डगइत्ते या निम्मयसाफल्लता य परिमाणे । जीवस्स तिविहकालम्मि परिक्खा होइ कायन्ना ॥२२१॥ दो दारगाहाओ॥ एतद्वारगाथाद्वयम् , अस्य व्याख्या-जीवस्य तु 'निक्षेपो'नामादिः, 'प्ररूपणा' द्विविधाश्च भवन्ति जीवा इत्या|दिरूपा लक्षणं च-आदानादि 'अस्तित्वं' सत्त्वं शुद्धपदवाच्यत्वादिना 'अन्यत्वं' देहात् 'अमूर्तत्वं' खतः 'नि४त्यत्वं' विकारानुपलम्भेन 'कर्तृत्वं' स्वकर्मफलभोगात् 'देहव्यापित्वं' तत्रैव तल्लिङ्गोपलब्ध्या 'गुणित्वं' योगा दिना 'ऊर्ध्वगतित्वम्' अगुरुलघुभावेन निर्मा(म)यता' विकाररहितत्वेन, सफलता-च कर्मणः 'परिमाणं लोकाकाशमात्र इत्यादि (ग्रन्थाग्रं ३०००) एवं जीवस्य 'त्रिविधकाल' इति त्रिकालविषया, परीक्षा भवति कर्तव्या इति द्वारगाथाद्वयसमासार्थः॥ व्यासार्थस्तु भाष्यादवसेयः, तथा च निक्षेपमाह भावेन भोगात वाच्यत्वादिनार दश. २१ Jain Education inal For PrivatesPersonal use Only jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy