________________
४ षड्जीवनिकाध्य जीवसिद्धिः
दशवैका० नामंठवणाजीवो दवजीवो य भावजीवो य । ओह भवग्गहणंमि य तब्भवजीवे य भावम्मि ॥ २२२ ।। हारि-वृत्तिः व्याख्या 'नामस्थापनाजीव इति जीवशब्दः प्रत्येकमभिसंबध्यते, नामजीवः स्थापनाजीव इति, तथा
द्रव्यजीवश्च 'भावजीवश्च' वक्ष्यमाणलक्षणः, तत्र 'ओघ' इति ओघजीवः, 'भवग्रहणे चेति भवजीवः, 'तद्भ॥१२॥ 8वजीवश्च तद्भव एवोत्पन्नः, 'भावे भावजीव इति गाथासमासार्थः॥ व्यासार्थ त्वाह
नामंठवण गयाओ दवे गुणपज्जवेहि रहिउत्ति । तिविहो य होइ भावे ओहे भव तब्भवे चेव ॥ ६ ॥ भाष्यम् ।। - व्याख्या-नामस्थापने गते, क्षुण्णत्वादिति भावः, 'द्रव्य' इति द्रव्यजीवो 'गुणपर्यायाभ्यां चैतन्यमनुष्यत्वादिलक्षणाभ्यां रहितः, बुद्धिपरिकल्पितो, न त्वसावित्थंविधः संभवतीति, त्रिविधश्च भवति भाव इति, भावजीवत्रैविध्यमाह-ओघजीवो भवजीवस्तद्भवजीवश्चेति, प्राग्गाथोक्तमप्येतदित्थंविधभाष्यकारशैलीप्रामाण्यतो|ऽदृष्टमेवेति । अन्ये तु पठन्ति-'भावे उ तिहा भणिओ, तं पुण संखेवओ वोच्छं' 'भाव' इति भावजीवः, 'विधेति त्रिप्रकारो 'भणितो' नियुक्तिकारेण ओघजीवादिः, तमपि च भावार्थमधिकृत्य संक्षेपतो वक्ष्य इति गाथार्थः॥ तत्रौघजीवमाह___ संते आउयकम्मे धरई तस्सेव जीवई उदए । तस्सेव निजराए मओ त्ति सिद्धो नयमएणं ॥ ७ ॥ भाष्यम् ॥
व्याख्या-'सति' विद्यमान आयुष्ककर्मणि सामान्यरूपे ध्रियते सामान्येनैव तिष्ठति भवोदधौ, कथमित्थमवस्थानमात्राजीवत्वमस्येत्याशयात्रैवान्वर्थयोजनामाह-'तस्यैव' ओघायुष्ककर्मणो 'जीवत्युदये उदये सति
२%ARAC-AACAKACCHAR
॥१२१॥
Jain Education Inter
For Private Personel Use Only
ODainelibrary.org