________________
कुप्येत् तथा वन्दितः केनचिन्नृपादिना न समुत्कर्षत् । 'एवम् उक्तेन प्रकारेण 'अन्वेषमाणस्य' भगवदाज्ञामनुपालयतः श्रामण्यमनुतिष्ठत्यखण्डमिति सूत्रार्थः॥३०॥
सिआ एगइओ लटुं, लोभेण विणिगृहइ । मामेयं दाइयं संतं, दणं सयमायए ॥ ३१ ॥ अत्तट्ठा गुरुओ लुद्धो, बहुं पावं पकुव्वइ । दुत्तोसओ अ सो होइ, निव्वाणं च न गच्छइ ॥ ३२ ॥ सिआ एगइओ लड़े, विविहं पाणभोअणं । भद्दगं भदगं भुच्चा, विवन्नं विरसमाहरे ॥ ३३ ॥ जाणंतु ता इमे समणा, आययट्ठी अयं मुणी । संतुट्टो सेवए पंतं, लूहवित्ती सुतोसओ ॥ ३४॥ पूअणट्ठा जसोकामी, माणसम्माणकामए । बहुं पसवई पावं, मायासलं च कुव्वइ ॥ ३५॥ खपक्षस्तेयप्रतिषेधमाह-'
सित्ति सूत्रं, 'स्यात् कदाचिद् 'एकः' कश्चिदत्यन्तजघन्यो लब्ध्वोत्कृष्टमासाहारं 'लोभेन' अभिष्वङ्गेण 'विनिगूहते' अहमेव भोक्ष्य इत्यन्तप्रान्तादिनाऽऽच्छादयति-किमित्यत आह-मा
मम 'इदं भोजनजातं दर्शितं सद्दष्ट्राऽऽचार्यादिः "खयमादद्याद्' आत्मनैव गृह्णीयादिति सूत्रार्थः ॥३१॥ अस्य दोषमाह-'अत्तहत्ति सूत्र, आत्मार्थ एव जघन्यो-गुरुः पापप्रधानो यस्य स आत्मार्थगुरुर्लुब्धः
वश०३२
Jain Education
For Private
Personel Use Only