________________
दशवैका० हारि-वृत्तिः
॥१८६॥
अगृहो भोजने, लाभे सति मात्राज्ञ आहारमात्रां प्रति 'एषणारतः' उद्गमोत्पादनैषणापक्षपातीति सूत्रार्थः४५ पिण्डै॥२६॥ एवं च भावयेत्-'बहुं ति सूत्रं, 'बहु' प्रमाणतः प्रभूतं 'परगृहे' असंयतादिगृहेऽस्ति 'विविधम्'ाषणाध्य. अनेकप्रकारं खाद्यं वाद्यम्, एतच्चाशनाद्युपलक्षणं, 'न तत्र पण्डितः कुप्येत्' सदपि न ददातीति न रोषं कु- २ उद्देशः र्यात्, किंतु-'इच्छया दद्यात् परो न वेति इच्छा परस्य, न तत्रान्यत् किश्चिदपि चिन्तयेद, सामायिकबाधनादिति सूत्रार्थः॥२७॥ एतदेव विशेषेणाह-'सयण'त्ति सूत्रं, शयनासनवस्त्रं चेत्येकवद्भावः भक्तं पानं वा संयतोऽददतो न कुप्येत् तत्वामिनः, प्रत्यक्षेऽपि च दृश्यमाने शयनासनादाविति सूत्रार्थः॥२८॥
इथिअं पुरिसं वावि, डहरं वा महल्लगं । वंदमाणं न जाइज्जा, नो अणं फरुसं वए ॥ २९ ॥ जे न वंदे न से कुप्पे, वंदिओ न समुक्कसे । एवमन्नेसमाणस्स, सामण्णम
णुचिट्ठइ ॥३०॥ 'इत्थिति सूत्रं, स्त्रियं वा पुरुषं वापि, अपिशब्दात्तथाविधं नपुंसकं वा, 'डहरं तरुणं 'महल्लक वा' वृद्धं वा, वाशब्दान्मध्यमं वा, वन्दमानं सन्तं भद्रकोऽयमिति न याचेत, विपरिणामदोषात्, अन्नाद्यभावेन याचितादाने न चैनं परुषं ब्रूयात्-वृथा ते वन्दनमित्यादि, पाठान्तरं वा-वन्दमानो न याचेत लल्लिव्याकर
॥१८६॥ णेन । शेषं पूर्ववदिति सूत्रार्थः ॥ २९ ॥ तथा-जे ण वंदि'त्ति सूत्रं, यो न वन्दते कश्चिद्गृहस्थादिःन तस्मै
Jain Education in
For Private & Personel Use Only
Plainelibrary.org