SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ सूत्रं, तथैव 'फलमन्थून्' बदरचूर्णान् 'बीजमन्थून यवादिचूर्णान् ज्ञात्वा प्रवचनतो बिभीतक' बिभीतकफलं प्रियालं वा' प्रियालफलं च 'आमम्' अपरिणतं परिवर्जयेदिति सूत्रार्थः ॥२४॥ समुआणं चरे भिक्खू, कुलमुच्चावयं सया। नीयं कुलमइक्कम्म, ऊसढं नाभिधारए ॥ २५ ॥ अदीणो वित्तिमेसिजा, न विसीइज पंडिए । अमुच्छिओ भोअणमि, मायण्णे एसणारए ॥ २६ ॥ बहुं परघरे अत्थि, विविहं खाइमसाइमं । न तत्थ पंडिओ कुप्पे, इच्छा दिज परो न वा ॥ २७॥ सयणासणवत्थं वा, भत्तं पाणं व संजए । अदितस्स न कपिज्जा, पञ्चक्खेवि अदीसओ॥२८॥ विधिमाह-'समुआणं ति सूत्रं, समुदानं भावभक्ष्यमाश्रित्य चरेद्भिक्षुः, केत्याह-कुलमुच्चावचं सदा, अगर्हितत्वे सति विभवापेक्षया प्रधानमप्रधानं च, यथापरिपाट्येव चरेत् 'सदा' सर्वकालं, नीचं कुलमतिक्रम्य विभवापेक्षया प्रभूततरलाभार्थम् 'उत्सृतम्' ऋद्धिमत्कुलं 'नाभिधारयेत्' न यायात्, अभिष्वङ्गलोकलाघवा- दिप्रसङ्गादिति सूत्रार्थः ॥२५॥ किंच-अदीण'त्ति सूत्रं, 'अदीनों द्रव्यदैन्यमङ्गीकृत्याम्लानवदनः 'वृत्ति' वर्त्तनम् 'एषयेद्' गवेषयेत्, 'न विषीदेद' अलाभे सति विषादं न कुर्यात् 'पण्डितः साधुः 'अमूञ्छितः' +%AANAA GRAA5% en Education For Private Personal Use Only Chainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy