________________
दशवैका०
8ल्लिप्रतिपर्ववल्लिप्रतिपर्वकन्दमित्यन्ये, कुमुदोत्पलनालौ प्रतीतौ, तथा 'मृणालिका' पद्मिनीकन्दोत्था 'सर्षपना- ५ पिण्डेहारि-वृत्तिः
लिका सिद्धार्थकमञ्जरी तथा इक्षुखण्डम् 'अनिवृतं' सचित्तम् । एतच्चानिवृतग्रहणं सर्वत्राभिसंबध्यत इति पणाध्य० सूत्रार्थः॥१८॥ किंच-तरुणयंति सूत्रं, तरुणं वा 'प्रवालं' पल्लवं 'वृक्षस्य' चिश्चिणिकादेः 'तृणस्य वा' म
२ उद्देशः धुरतृणादेः अन्यस्य वापि हरितस्य आर्यकादेः 'आमम्' अपरिणतं परिवर्जयेदिति सूत्रार्थः ॥१९॥ तथातरुणिति सूत्रं, 'तरुणां वा' असंजातां 'छिवाडिमिति मुद्गादिफलिम् 'आमाम्' असिद्धां सचेतना, || तथा भर्जितां 'सकृद्' एकवारं, ददतीं प्रत्याचक्षीत न मम कल्पते तादृशं भोजनमिति सूत्रार्थः॥२०॥ 'तहा कोलं'ति सूत्रं, तथा 'कोलं' बदरम् 'अखिन्नं वह्नयुदकयोगेनानापादितविकारान्तरं, 'वेणुक' वंशकरिलं 'कासवनालिअं' श्रीपर्णीफलम्, अखिन्नमिति सर्वत्र योज्यं, तथा 'तिलपर्पट' पिष्टतिलमयम् 'नीमं नीमफलमाम परिवर्जयेदिति सूत्रार्थः॥ २१ ॥'तहेव'त्ति सूत्रं, तथैव तान्दुलं पिष्टं, लोहमित्यर्थः, विकटं वा-शुद्धोदकं तथा तप्तनिवृतं कथितं सत् शीतीभूतम् , तप्तानिवृतं वा-अप्रवृत्तत्रिदण्डं, तिलपिष्टं-तिललोह, 'पूतिपिण्याकं सर्षपखलमाम परिवर्जयेदिति सूत्रार्थः ॥ २२॥ 'कविट्ठति सूत्रं, 'कपित्थं कपित्थफलं, 'मातुलिङ्गं च' बीजपूरकं, 'मूलकं' सपत्रजालकं मूलवर्तिका' मूलकन्दचक्कलिम् 'आमाम् अपक्कामशस्त्रपरिणतां खकायशस्त्रा- ॥१८५॥ दिनाविध्वस्ताम् , अनन्तकायत्वाद्गुरुत्वख्यापनार्थमुभयं, मनसापि न प्रार्थयेदिति सूत्रार्थः ॥२३॥ तहेवत्ति
MESSAGE
Jain Education International
For Private & Personel Use Only
Brjainelibrary.org