________________
दशवैका० हारि-वृत्तिः
आचारप्रणिध्यध्ययनम् २ उद्देश:
॥२३४॥
रायाणिएसु विणयं पउंजे, धुवसीलयं सययं न हावइज्जा । कुम्मुव्व अल्लीणपलीणगुत्तो, परकमिज्जा तवसंजमंमि ॥४१॥ निदं च न बहु मन्निज्जा, सप्पहासं विवजए । मिहो कहाहिं न रमे, सज्झायंमि रओ सया ॥४२॥ जोगं च समणधम्ममि, मुंजे अनलसो धुवं । जुत्तो अ समणधम्ममि, अटुं लहइ अणुत्तरं ॥ ४३ ॥ इहलोगपारत्तहिअं, जेणं गच्छइ सुग्गइं । बहुस्सुअं पजुवासिज्जा, पुच्छिज्जत्थविणिच्छयं ॥४४॥ हत्थं पायं च कायं च, पणिहाय जिइंदिए । अल्लीणगुत्तो निसिए, सगासे गुरुणो मुणी ॥ ४५ ॥ न पक्खओ न पुरओ, नेव किच्चाण पिटुओ । न य ऊरुं समासिज्जा, चिट्ठिज्जा गुरुणंतिए ॥ ४६ ॥ अपुच्छिओ न भासिज्जा, भासमाणस्स अंतरा । पिट्टिमंसं न खाइज्जा, मायामोसं विवज्जए ॥ ४७ ॥ अप्पत्ति जेण सिआ, आसु कुप्पिज वा परो । सव्वसो तं न भासिज्जा, भासं अहिअगामिणि ॥ ४८॥ दिटुं मिअं असंदिद्धं, पडिपुन्नं विअं जिअं । अयंपिरमणुव्विग्गं, भासं निसिर अत्तवं
॥२३४॥
Jain Education in
For Private & Personel Use Only
R
ainelibrary.org