SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ दशवैका० हारि-वृत्तिः ॥२९॥ सा पुनरियम्-"आरामुजाणादिसु थीपसुपंडगविवज्जिएसुजं ठाणं । फलगादीण य गहणं तह भणियं एसणिज्जाणं॥१॥” गता विविक्तचर्या, उक्ता संलीनता । 'बज्झो तवो होही' इति एतदनशनादि बाचं तपो ष्पिका० भवति, लौकिकैरप्यासेव्यमानं ज्ञायत इतिकृत्वा बाद्यमित्युच्यते विपरीतग्राहेण वा कुतीर्थिकैरपि क्रियत| तपोऽधिक इतिकृत्वा इति गाथार्थः॥ उक्तं बाह्यं तपः, इदानीमाभ्यन्तरमुच्यते । तच प्रायश्चित्तादिभेदमिति, आह च पायच्छित्तं विणओ वेआवच्चं तहेव सज्झाओ । झाणं उस्सग्गोऽवि अ अभितरओ तवो होइ ॥४८॥ १ आरामोद्यानादिषु स्त्रीपशुपण्डकविवर्जितेषु स्थानम् । फलकादीनां च ग्रहणं तथा भणितमेषणीयानाम् ॥१॥ (१) तत्थ आलोयणा नाम अवस्सकरणिज्जेसु भिक्खायरियाइएसु जइवि अवराहो नत्थि तहावि अणालोइए अविणओ भवइत्ति काऊण अवस्सं आलोएतव्वं, तो जइ किंचि अणेसणाइअवराहं सरेजा, सो वा आयरिओ किंचि सारेजा, तम्हा आलोएयव्वं, आलोयणंति वा पगासकरणंति वा अक्खणंति वा विसोहित्ति वा एगहा । इदाणं पडिकमणं, तं च मिच्छामिदुक्कडसहुत्तं भवद, तंजहा-कोइ साहू भिक्खायरियाए गच्छन्तो कहापमत्तो इरियं न सोहेइ, न य तंमि समए किंचि पाणविराहणं कयं, ताहे सो मिच्छादुकडेणेव सुज्झइ, एवं सेससमितीसुवि गुत्तीसु, जत्थ असमितित्तणं कयं णय महन्तो अवराहो भवे मिच्छादुकडेणेव सुद्धी भवतित्ति । तदुभयं नाम जत्थ आलोयणं पडिकमणं एगिदियाणं जीवाणं संघपरितावणादिषु कएसु आउत्तस्स भवन्ति । विवेगो नाम परिद्वावणं, तं च आहारोवहिसेज्जासणाणसंसत्ताण उग्गमादीसु य कारणेसु असुद्धाणं भवइ । इदाणिं काउस्सग्गे, सो य काउस्सग्गोत्ति वा विउस्सगोत्ति वा एगट्ठा, सो य काउस्सग्गो इमेहिं किज्जइ तंजहा-णावानईसंतारे गमणागमणसुमिणदसणआवस्सगादिसु कारणेसु बहुविहो भवइ । इदाणिं तवो, सो पंचराइंदियाणि आदिकाऊण बहुवियप्पो भवइत्ति । तथा छेदो नाम जस्स कस्सवि हु साहुणो तहारूवं अवराह णाऊण परियाओ छिज्जइ, तंजहा-अहोरत्तं वा पक्खं वा मासं वा संवच्छर वा, एवमादिच्छेदो भवति । मूले नाम सो चेव से परियाओ मूलतो छिजद । अणवठ्ठप्पो नाम ॥२९॥ | सव्वच्छेदपत्तो किंचि कालं करेऊण तवं तत्तो पुणोवि दिक्खा कज्जइ । पारंचो नाम खेत्तातो देसतो वा निच्छुभइ । छेदअणबहुमूलपारंचियाणि देसं कालं संजम-19 विराहणं पुरिस पडुच दिजंतित्ति पच्छित्तं गतं. * - Jain Education For Private & Personel Use Only jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy