________________
वाक्यशुद्ध्य० भाषास्वरूपम् २ उद्देशः
दशवैका० ॥ २३ ॥ किं च-तहेवत्ति सूत्रं, तथैव गावो 'दोह्या' दोहाहीं दोहसमय आसां वर्तत इत्यर्थः, 'दम्या' हारि-वृत्तिः 8 दमनीया गोरथका इति च, गोरथकाः कल्होडाः, तथा वाह्याः सामान्येन ये कचित्तानाश्रित्य रथयोग्याश्चैत
इति नैवं भाषेत प्रज्ञावान् साधुः, अधिकरणलाघवादिदोषादिति सूत्रार्थः ॥ २४ ॥ प्रयोजने तु क्वचिदेव ॥२१७॥
भाषेतेत्याह-जुवं ति सूत्रं, युवा गौरिति-दम्यो गौर्युवेति ब्रूयात्, धेनुं गां रसदेति ब्रूयात् , रसदा गौरिति, तथा इखं महल्लकं वापि गोरथकं हृखं वाह्यं महल्लकं वदेत्, संवहनमिति रथयोग्यं संवहनं वदेत्, कचिद्दिगुपलक्षणादौ प्रयोजन इति सूत्रार्थः ॥२५॥
तहेव गंतुमुज्जाणं, पव्वयाणि वणाणि अ । रुक्खा महल्ल पेहाए, नेवं भासिज पन्नवं ॥ २६ ॥ अलं पासायखंभाणं, तोरणाण गिहाण अ । फलिहऽग्गलनावाणं, अलं उदगदोणिणं ॥२७॥ पीढए चंगबेरे (रा) अ, नंगले मइयं सिआ । जंतलट्टी व नाभी वा, गंडिआ व अलं सिआ ॥ २८ ॥ आसणं सयणं जाणं, हुज्जा वा किंचुवस्सए । भूओवघाइणिं भासं, नेवं भासिज्ज पन्नवं ॥ २९ ॥ तहेव गंतुमुज्जाणं, पव्वयाणि वणाणि अ । रुक्खा महल्ल पेहाए, एवं भासिज्ज पन्नवं ॥ ३० ॥ जाइमंता इमे रुक्खा,
SUUSAALISSA
मा
२१७॥
Jain Education Inter
For Private & Personel Use Only
Mainelibrary.org