SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ दीनामपि विपरिणाम इत्येवमादयो दोषाः, आक्षेपपरिहारौ तु वृद्धविवरणादवसेयौ, तचेदम्-जइ लिंगवच्चए दोसो ता कीस पुढवादि नपुंसगत्तेवि पुरिसित्थिनिद्देसो पयइ, जहा पत्थरो महिआ करओ उस्सा मुम्मुरो जाला वाओवाउली अंबओ अंबिलिआकिमिओजलूया मक्कोडओकीडिआ भमरओ मच्छिया इच्छेवमादि', आयरिओ आह-जणवयसच्चेण ववहारसच्चेण य एवं पयइत्ति ण एत्थ दोसो, पंचिंदिएसु पुण ण एयमंगीकीरइ, गोवालादीणविण सुदिट्ठधम्मत्ति विपरिणामसंभवाओ, पुच्छिअसामायारिकहणे वा गुणसंभवादिति इति सूत्रार्थः ॥ २१॥ किंच-तहेव'त्ति सूत्रं, 'तथैव' यथोक्तं प्राक 'मनुष्यम्' आर्यादिकं 'पशुम्' अजादिकं 'पक्षिणं वापि' हंसादिकं 'सरीसृपम्' अजगरादिकं स्थूल' अत्यन्तमांसलोऽयं मनुष्यादिः तथा 'प्रमेदुर' प्रकर्षण मेदःसंपन्नः तथा 'वध्यो' व्यापादनीयः पाक्य इति च नो वदेत्, 'पाक्यः' पाकप्रायोग्यः, कालप्राप्त इत्यन्ये, 'नो वदेत् न ब्रूयात् तदप्रीतितदव्यापत्त्याशङ्कादिदोषप्रसङ्गादिति सूत्रार्थः ॥२२॥ कारणे पुनरुत्पन्न एवं वदेदित्याह-'परिवूढ'त्ति सूत्रं, परिवृद्ध इत्येनं-स्थूलं मनुष्यादिं ब्रूयात्, तथा ब्रूयादुपचित इति च, संजातः प्रीणितश्चापि महाकाय इति चालपेत् परिवृद्धं, पलोपचितं परिहरेदित्यादाविति सूत्रार्थः १ यदि लिङ्गव्यत्यये दोषः तदा कथं पृथ्व्यादीनां नपुंसकत्वेऽपि स्त्रीपुंसत्वेन निर्देशः प्रवर्तते, यथा प्रस्तरो मृत्तिका करकोऽवश्यायो मुर्मुरो ज्वाला वातो वातूली (वात्या) आम्र अम्लिका कृमिः जलौकाः मत्कोटकः कीटिका भ्रमरो मक्षिका इत्येवमादि ?, आचार्य आह-जनपदसत्येन व्यवहारसत्येन चैवं प्रवर्तते इति नात्र | | दोषः, पञ्चेन्द्रियेषु पुन तदङ्गीक्रियते, गोपालादीनामपि न सुदृष्टधर्माण इति विपरिणामसंभवात् , पृष्टसामाचारीकथने वा गुणसंभवात. दश०३७ Jain Education Inter For Private & Personel Use Only mulainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy