SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ दशवैका ० हारि-वृत्तिः ॥ १५६ ॥ Jain Education Inte कम्मं तं से होइ कडुअंफलं ॥ ४ ॥ अजयं भुंजमाणो अ, पाणभूयाई हिंसइ । बंधई पावयं कम्मं तं से होइ कडुअंफलं ॥ ५ ॥ अजयं भासमाणो अ, पाणभूयाई हिंसइ । बंधई पावयं कम्मं तं से होइ कडुअंफलं ॥ ६ ॥ कहं चरे कहं चिट्टे, कहमासे कह सए । कहं भुंजतो भासतो, पावं कम्मं न बंधइ ? ॥ ७ ॥ जयं चरे जयं चिट्ठे, जयमासे जयं सए । जयं भुंजंतो भासतो, पावं कम्मं न बंधइ ॥ ८ ॥ सव्वभूयप्पभूअस्स, सम्मं भूयाई पासओ । पिहिआसवस्स दंतस्स, पावं कम्मं न बंधइ ॥ ९ ॥ साम्प्रतमुपदेशाख्यः पञ्चम उच्यते- 'अजय' मित्यादि, 'अयतं चरन्' अयतम् अनुपदेशेनासूत्राज्ञया इति, क्रियाविशेषणमेतत्, चरन् - गच्छन्, तुरेवकारार्थः, अयतमेव चरन्, ईर्यासमितिमुल्लङ्घ्य, न त्वन्यथा, | किमित्याह - 'प्राणिभूतानि हिनस्ति' प्राणिनो- द्वीन्द्रियादयः भूतानि - एकेन्द्रियास्तानि हिनस्ति प्रमादानाभोगाभ्यां व्यापादयतीति भावः तानि च हिंसन् 'बध्नाति पापं कर्म' अकुशलपरिणामादादत्ते क्लिष्टं ज्ञानावरणीयादि, 'तत् से भवति कटुकफलं तत् पापं कर्म से - तस्यायतचारिणो भवति, कटुकफलमित्यनुखारोऽलाक्षणिकः अशुभफलं भवति, मोहादिहेतुतया विपाकदारुणमित्यर्थः ॥ १ ॥ एवमयतं तिष्ठन् ऊर्ध्व स्थाने For Private & Personal Use Only ४ पड्जीव| निकाध्य० जीवस्वरूपं ॥ १५६ ॥ ainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy