________________
वाऽऽश्रित्य नो देवदेवत्ति गिरं वदेत्, मेघमुन्नतं दृष्ट्वा उन्नतो देव इति नो वदेत्, एवं 'नभ' आकाशं 'मानवं' राजानं वा देवमिति नो वदेत्, मिथ्यावादलाघवादिप्रसङ्गात् । कथं तर्हि वदेदित्याह-उन्नतं दृष्ट्वा संमूर्छित उन्नतो वा पयोद इति, वदेद्वा वृष्टो बलाहक इति सूत्रार्थः॥५२॥ नभ आश्रित्याह-'अंतलिक्ख'त्ति सूत्रं, इह नभोऽन्तरिक्षमिति ब्रूयाद्गुह्यानुचरितमिति वा, सुरसेवितमित्यर्थः, एवं किल मेघोऽप्येतदुभयशब्दवाच्य एव । तथा 'ऋद्धिमन्तं संपदुपेतं नरं दृष्ट्वा, किमित्याह-'रिद्धिमंत'मिति ऋद्धिमानयमित्येवमालपत, व्यवहारतो मृषावादादिपरिहारार्थमिति सूत्रार्थः ॥५३॥ किंच-तहेव'त्ति सूत्रं, तथैव सावद्यानुमोदिनी 'गी' वाग् यथा सुष्टु हतो ग्राम इति, तथा 'अवधारिणी इदमित्थमेवेति, संशयकारिणी वा, या च परोपघातिनी यथा-मांसमदोषाय 'से' इति तामेवंभूतां क्रोधाल्लोभाड्याद्धासाद्वा, मानप्रेमादीनामुपलक्षणमेतत्, 'मानव' पुमान् साधुने हसन्नपि गिरं वदेत्, प्रभूतकर्मबन्धहेतुत्वादिति सूत्रार्थः ॥५४॥
सवकसुद्धिं समुपेहिआ मुणी, गिरं च दुटुं परिवजए सया। मिअं अदुढे (8) अणुवीइ भासए, सयाण मज्झे लहई पसंसणं ॥ ५५ ॥ भासाइ दोसे अ गुणे अ जाणिआ, तीसे अ दुढे परिवजए सया । छसु संजए सामणिए सया जए, वइज बुद्धे हिअ१ एवमर्थे समाप्तावित्युक्तरेवमर्थोऽत्रेतिस्तेन न देवमिति विरुद्धम् .
वा०३८
Jain Educaton International
For Private & Personel Use Only
Rww.jainelibrary.org