SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ दशवैका० हारि-वृत्तिः ७ वाक्यशुद्ध्य भाषास्व. रूपम् २ उद्देश: ॥२२३॥ माणुलोमिअं ॥ ५६ ॥ परिक्खभासी सुसमाहिइंदिए, चउक्कसायावगए अणिस्सिए । से निझुणे धुन्नमलं पुरेकडं, आराहए लोगमिणं तहा परं ॥ ५७॥ ति बेमि ॥ सवक्कसुद्धीअज्झयणं समत्तं ॥ ७॥ वाक्यशुद्धिफलमाह-सवक्कत्ति सूत्रं, सद्वाक्यशुद्धिं खवाक्यशुद्धिं वा सवाक्यशुद्धिं वा, सतीं शो-| भनां, स्वामात्मीयां, स इति वक्ता, वाक्यशुद्धिं 'संप्रेक्ष्य' सम्यग् दृष्ट्वा 'मुनिः' साधुः गिरं तु दुष्टां यथोक्तलक्षणां परिवर्जयेत् सदा, किंतु 'मितं' खरतः परिमाणतश्च, 'अदुष्टं देशकालोपपन्नादि 'अनुविचिन्त्य पर्या|लोच्य भाषमाणः सन् 'सतां' साधूनां मध्ये 'लभते प्रशंसनं प्राप्नोति प्रशंसामिति सूत्रार्थः॥५५॥ यतश्चैवमतः—'भासाईत्ति सूत्रं, 'भाषाया' उक्तलक्षणाया दोषांश्च गुणांश्च 'ज्ञात्वा यथावदवेत्य तस्याश्च दुष्टाया भाषायाः परिवर्जकः सदा, एवंभूतः सन् षड्जीवनिकायेषु संयतः, तथा 'श्रामण्ये श्रमणभावे चरणपरिणामगर्भे चेष्टिते 'सदा यतः सर्वकालमुगुक्तः सन् वदेद् बुद्धो 'हितानुलोम' हितं-परिणामसुन्दरम् अनुलोमं |-मनोहारीति सूत्रार्थः ॥५६॥ उपसंहरन्नाह–'परिक्ख'त्ति सूत्रं, 'परीक्ष्यभाषी' आलोचितवक्ता तथा 'सुसमाहितेन्द्रिय' सुप्रणिहितेन्द्रिय इत्यर्थः, 'अपगतचतुष्कषायः' क्रोधादिनिरोधकर्तेति भावः, 'अनिश्रितो' २२३॥ Jain Education in For Private & Personel Use Only Hw.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy