SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ Jain Education Int द्रव्यभावनिश्रारहितः, प्रतिबन्धविमुक्त इति हृदयम् स इत्थंभूतो 'निर्धूय' प्रस्फोट्य 'धून्नमलं' पापमलं 'पुराकृतं' जन्मान्तरकृतं किमिति ? - ' आराधयति' प्रगुणीकरोति लोकम् 'एनं' मनुष्यलोकं वाक्संयतत्वेन, तथा 'पर' मिति परलोकमाराधयति निर्वाणलोकं, यथासंभवमनन्तरं पारम्पर्येण वेति गर्भः । ब्रवीमीति पूर्ववत् । नयाः पूर्ववदेव ॥ ५७ ॥ इति श्रीहरिभद्रसूरिविरचितायां दशवैकालिकटीकायां (सप्तमस्य ) वाक्यशुद्ध्यध्ययनस्य व्याख्यानं समाप्तम् ॥ ७ ॥ For Private & Personal Use Only jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy