SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ 25645 दशवैका किंचिं पोटेत्ति पुच्छइ, सा भणइ-उवलक्खेमि मणगं, तओ समएण दारगो जाओ। ताहे णिवत्तबारसाहस्स १ दुमपुहारि-वृत्तिः नियल्लगेहिं जम्हा पुच्छिजंतीए मायाए से भणि 'मणगंति तम्हा मणओ से णामं कयंति । जया सो अ * पिकाध्यवरिसो जाओ ताहे सो-मातरं पुच्छइ-को मम पिआ?, सा भणइ-तव पिआ पव्वइओ, ताहे सो दारओ ॥११॥ श्रीशय्यजाणासिऊणं पिउसगासं पढिओ। आयरिया य तं कालं चंपाए विहरंति, सोवि अ दारओ चंपयमेवागओ, म्भवकथा आयरिएण य सण्णाभूमि गएण सो दारओ दिहो, दारएण बंदिओ आयरिओ, आयरियस्स य तं वारगं |पिच्छंतस्स हो जाओ, तस्सवि दारगस्स तहेव, तओ आयरिएहिं पुच्छियं-भो दारगा! कुतो ते आगमकति ?, सो दारगो भणइ-रायगिहाओ, आयरिएण भणियं-रायगिहे तुमं कस्स पुत्तो नत्तुओ वा?, सो भणइ-सेजंभवो नाम बंभणो तस्साहं पुत्तो, सो य किर पव्वइओ, तेहिं भणियं-तुमं केण कज्जेण आग १ किश्चित् उदरे इति पृच्छति, सा भणति-उपलक्षयामि मनाक, ततः समयेन दारको जातः। तदा निवृत्तद्वादशाहस्य निजकैः यस्मात् पृच्छयमानया मात्रा | तस्य भणितं मनागिति तस्मात् मनकस्तस्य नाम कृतमिति । यदा सोऽष्टवर्षों जातस्तदा स मातरं पृच्छति-को मे पिता ?, सा भणति-तष पिता प्रवजितः, तदा स दारकः नंष्ट्वा पितृसकाशं प्रस्थितः, आचार्याश्च तस्मिन् काले चम्पायां विहरन्ति, सोऽपि च चम्पावागतः, आचार्येण च संज्ञा (बिहार) भूमि गतेन स दारको। | दृष्टः, दारकेण वन्दित आचार्यः, आचार्यस्य च तं दारकं प्रेक्षमाणस्य स्नेहो जातः, तस्यापि दारकस्य तथैव, तत आचार्यैः पृष्टः-भो दारक! कुतस्ते आगमनमि|ति,स दारको भणति-राजगृहातू , आचार्येण भणितम्-राजगृहे त्वं कस्य पुत्रो नप्तको वा?, स भणति-शय्यम्भवो नाम ब्राह्मणः तस्याहं पुत्रः, स च किल प्रवजितः, तैर्भणितः-त्वं केन कार्येण आगतोऽसि ?, Jain Education PRO For Private Personal Use Only Sainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy