________________
Jain Education Inter
ओऽसि ? सो भइ - अहंपि पव्वइस्सं, पच्छा सो दारओ भणड़-तं तुम्हे जाणह ?, आयरिया भणति -जाणेमो, तेण भणियं !-सो कहिंति ?, ते भांति सो मम मित्तो एगसरीरभूतो, पञ्वयाहि तुमं मम सगासे, | तेण भणियं एवं करोमि । तओ आयरिया आगंतुं पडिस्सए आलोअंति-सच्चित्तो पडुप्पन्नो, सो पव्वइओ, | पच्छा आयरिया उवउत्ता - केवतिकालं एस जीवइन्ति ?, णायं जावं छम्मासा, ताहे आयरियाणं बुद्धी समुपन्ना - इमस्स थोवगं आउं, किं कायव्वंति ?, तं चउदसपुव्वी कम्हिवि कारणे समुप्पन्ने णिज्जूहति, दसपुब्वी पुण अपच्छिमो अवस्समेव णिज्जू हैइ, ममंपि इमं कारणं समुत्पन्नं, तो अहमवि णिज्जूहामि, ताहे आढत्तो णिज्जूहिउं, ते उ णिज्जूहिजता वियाले णिज्जूढा थोवावसेसे दिवसे, तेण तं दसवेयालियं भणिजति" । अनेन च कथानकेन न केवलं 'येन वे' त्यस्यैव द्वारस्य भावार्थोऽभिहितः, किन्तु यद्वा प्रतीत्यैतस्यापीति, तथा चाह नियुक्तिकारः
१ स भणति---अहमपि प्रत्रजिष्यामि पश्चात् स दारको भणति - तं यूयं जानीथ, आचार्यां भणन्ति - जानीमः, तेन भणितम् - स कुत्रेति ?, ते भणन्ति - स मम मित्रमेकशरीरभूतः, प्रत्रज त्वं मम सकाशे, तेन भणितं एवं करोमि । आचार्या आगत्य प्रतिश्रयं आलोचयन्ति - सचित्तः प्रत्युत्पन्नः ( लब्धः ), स प्रत्रजितः, पश्चादाचार्या उपयुक्ताः कियन्तं कालमेष जीविष्यति ?, ज्ञातं यावत्षण्मासान्, तदाऽऽचार्याणां बुद्धिः समुत्पन्ना - अस्य स्तोकमायुः, किं कर्त्तव्यमिति, तत् चतुर्दशपूर्वी कस्मिंश्चिदपि कारणे समुत्पन्ने उद्धरति, दशपूर्वी पुनरपश्चिमः अवश्यमेव उद्धरति ममापीदं कारणं समुत्पन्नं तस्मादहमपि उद्धरामि, तदा आहत उद्ध, तानि द्रियमाणानि विकाले उद्धृतानि स्तोकावशेषे दिवसे, तेन तद्दशवैकालिकं भण्यत इति, २ यूहं उद्धरण इत्यागमिको धातुरिति न्यायसंग्रहः.
For Private & Personal Use Only
jainelibrary.org