SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ वयंतित्तिकाउं अज्झावगसगासं गंतुं भणइ-किं तत्तं?, सो भणइ-वेदाः, ताहे सो असिं कहिऊण भणइपीसीसं ते छिंदामि जह मे तुमं तत्तं न कहेसि, तओ अज्झावओ भणइ-पुण्णो मम समओ, भणियमेयं वे-18 यत्थे-परं सीसच्छेए कहियव्वंति, संपयं कहयामि जं एत्थ तत्तं, एतस्स जूवस्स हेट्टा सव्वरयणामयी पडिमा अरहओ सा धुव्वत्ति अरहओ धम्मो तत्तं, ताहे सो तस्स पाएसु पडिओ, सो य जन्नवाडओवक्खेवो तस्स र चेव दिण्णो, ताहे सो गंतूणं ते साहू गवेसमाणो गओ आयरियसगासं, आयरियं वंदित्ता साहुणो (य) भणइ-मम धम्मं कहेह, ताहे आयरिया उवउत्ता-जहा इमो सोत्ति, ताहे आयरिएहिं साहुधम्मो कहिओ, संबुद्धो पव्वइओ सो, चउद्दसपुव्वी जाओ । जया य सो पव्वइओ तया य तस्स गुब्विणी महिला होत्था, तम्मि य पव्वइए लोगो णियल्लओ तंतमस्सति-जहा तरुणाए भत्ता पव्वइओ अपुत्ताए, अवि अस्थि तव १ वदेतामितिकृत्वा अध्यापकसकाशं गत्वा भणति–किं तत्त्वम् ?, स भणति-वेदाः, तदा सोऽसिं कृष्ट्वा भणति-शीर्षे तव छिनधि यदि मह्यं तत्त्वं न कथयसि, ततोऽध्यापको भणति-पूर्णो मे समयः, भणितमेतद् वेदार्थे-परं शीर्षच्छेदे कथयितव्यमिति, साम्प्रतं कथयामि, यदत्र तत्वम्, एतस्य यूपस्याधस्तात् | सर्वरत्नमयी प्रतिमा अर्हतः सा धुवेति आईतो धर्मस्तत्त्वम् , तदा स तस्य पादयोः पतितः, स च यज्ञपाटकोपस्करः तस्मायेव दत्तः । तदा स गत्वा तौ साधू गवेषयन् गत आचार्यसकाशम् , आचार्य वन्दित्वा साधूंश्च भणति-मह्यं धर्म कथयत, तदा आचार्या उपयुक्ता-यथाऽयं स इति । तदाऽऽचायः साधुधर्मः कथितः, | संबुद्धः प्रवजितः, चतुर्दशपूर्वी जातः । यदा च स प्रवजितः तदा च तस्य गर्भिणी महिलाऽभवत्, तस्मिंश्च प्रव्रजिते लोको निजक आक्रन्दति-यथा तरुणाया भर्ता प्रबजितोऽपुत्रायाः, अपि च अस्ति तव Jain Education inte For Private & Personel Use Only Mainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy