________________
१ दुमपुपिकाध्य
येनेतिय
द्वेतिद्वारे शय्यम्भवकथा
क्त्वविकाशं प्राप्तं 'मनकपितर'मिति मनकाख्यापत्यजनकं 'दशकालिकस्य' प्राग्निरूपिताक्षरार्थस्य नियुहक' हारि-वृत्तिः शापूर्वगतोद्धतार्थविरचनाकारं 'वन्दे स्तौमि इति गाथाक्षरार्थः ॥ भावार्थः कथानकादवसेयः तच्चेदम्-एत्थ
वद्धमाणसामिस्स चरमतित्थगरस्स सीसो तित्थसामी सुहम्मो नाम गणधरो आसी, तस्सवि जंबूणामो, ॥१०॥
तस्सवि य पभवोत्ति, तस्सऽन्नया कयाइ पुव्वरत्तावरत्तम्मि चिंता समुप्पन्ना-को मे गणहरो होजत्ति?, अप्पणो गणे य संघे य सवओ उवओगो कओ, ण दीसइ कोइ अव्वोच्छित्तिकरो, ताहे गारत्थेसु उवउत्तो, उवओगे कए रायगिहे सेजंभवं माहणं जन्नं जयमाणं पासइ, ताहे राअगिहं णगरं आगंतूणं संघाडयं वावारेइ-जन्नवाडगं गंतुं भिक्खट्ठा धम्मलाहेह, तत्थ तुब्भे अदिच्छाविजिहिह, ताहे तुब्भे भणिज्जह-"अहो कष्टं तत्त्वं न ज्ञायते” इति, तओ गया साडू अदिच्छाविया अ, तेहिं भणिअं-'अहो कष्टं तत्त्वं न ज्ञायते', तेण य सेजंभवेण दारमूलेठिएण तं वयणं सुअं, ताहे सो विचिंतेइ-एए उवसंता तवस्सिणो असचं ण
१ अत्र वर्द्धमानखामिनश्चरमतीर्थकरस्य शिष्यः तीर्थखामी सुधर्मा नाम गणधर आसीत् , तस्यापि जम्बूनामा, तस्यापि च प्रभव इति, तस्थान्यदा कदाचित्पूर्वरात्रापररात्रे चिन्ता समुत्पन्ना--को मे गणधरो भविष्यतीति ?, आत्मनो गणे च सद्धे च सर्वतः उपयोगः कृतः, न दृश्यते कोऽपि अव्युच्छित्तिकरः, तदा. गृहस्थेषूपयुक्तः, उपयोगे कृते राजगृहे शय्यम्भवं ब्राह्मणं यज्ञं यजमानं पश्यति, तदा राजगृहं नगरमागत्य सङ्घाटक (साधुयुग्मम् ) व्यापारयति-यज्ञपाटकं गत्वा भिक्षार्थ धर्मलाभयतं, तत्र युवां अदित्सिष्येथे (निषेत्स्येथे) तदा युवां भणेतम्-ततो गतौ साधू अदित्सितौ (निषिद्धौ) च, ताभ्यां भणितम्-तेन च शय्यम्भवेन | द्वारमूले स्थितेन तद्वचनं श्रुतं, तदा स विचिन्तयति-एनौ उपशान्तौ तपखिनौ असलं न २न दानगोचरीभविष्यथः, वि. प. ३ ते निग्गया प्र.
॥१०॥
SHAR
Jain Education Intel
For Private & Personel Use Only
Khainelibrary.org