________________
दशवैका० हारि-वृत्तिः
--ECORA
॥२३५॥
करणभूतेन गच्छति सुगति, पारम्पर्येण सिद्धिमित्यर्थः, उपदेशाधिकार उक्तव्यतिकरसाधनोपायमाह- आचार'बहुश्रुतम्' आगमवृद्धं 'पर्युपासीत' सेवेत, सेवमानश्च पृच्छेद 'अर्थविनिश्चयम्' अपायरक्षक कल्याणावह
प्रणिध्य. वार्थावितथभावमिति सूत्रार्थः॥ ४४ ॥ पर्युपासीनश्च 'हत्थंति सूत्रं, हस्तं पादं च कायं च 'प्रणिधायेति | ध्ययनम् संयम्य जितेन्द्रियो निभृतो भूत्वा आलीनगुप्तो निषीदेत्, ईषल्लीन उपयुक्त इत्यर्थः, सकाशे गुरोर्मुनिरिति २ उद्देशः सूत्रार्थः॥४५॥ किं च न पक्खओ'त्ति सूत्रं, न पक्षतः-पार्श्वतः न पुरतः-अग्रतः नैव 'कृत्यानाम्' आचार्याणां 'पृष्ठतो'मार्गतो निषीदेदिति वर्तते, यथासंख्यमविनयवन्दमानान्तरायादर्शनादिदोषप्रसङ्गात्। न च 'ऊरुं समाश्रित्य' ऊरोरुपयूलं कृत्वा तिष्ठेद्गुर्वन्तिके, अविनयादिदोषप्रसङ्गादिति सूत्रार्थः॥ ४६॥ उक्तः कायप्रणिधिः, वाकप्रणिधिमाह-'अपुच्छिओ'त्ति सूत्रं, अपृष्टो निष्कारणं न भाषेत, भाषमाणस्य चान्तरेण न भाषेत, नेदमित्थं किं तयवमिति, तथा 'पृष्ठिमांस परोक्षदोषकीर्तनरूपं 'न खादेत् न भाषेत, 'मायामृषां' मायाप्रधानां मृषावाचं विवर्जयेदिति सूत्रार्थः॥४७॥ किंच-'अप्पत्ति'ति सूत्रं, 'अप्रीतिर्येन स्यादिति प्राकृतशैल्या येनेति-यया भाषया भाषितया अप्रीतिरित्यप्रीतिमात्रं भवेत् तथा 'आशु' शीघ्रं 'कुप्येद्वा परों' रोषकार्य दर्शयेत् 'सर्वशः' सर्वावस्थासु 'ताम्' इत्थंभूतां न भाषेत भाषाम् 'अहितगामिनीम्' उभयलोकविरुद्धामिति सूत्राथैः ॥४८॥ भाषणोपायमाह-दिति सूत्रं, 'दृष्टां' दृष्टार्थविषयां 'मिता' स्वरूपप्रयो- ॥४ ॥२३५॥ जनाभ्याम् 'असंदिग्धोनिःशङ्किता प्रतिपूर्णी' खरादिभिः 'व्यक्ताम्' अलल्लां 'जिता' परिचिताम् 'अज
M
-CA -4-MORS
Jain Education Inter
For Private & Personel Use Only
ahilainelibrary.org