________________
दशवैका ० हारि-वृत्तिः
॥ २३६ ॥
Jain Education Inte
किअं । भक्खरंपिव दद्दूणं, दिट्ठि पडिसमाहरे ॥ ५५ ॥ हत्थपाय पलिच्छिन्नं, कणनासविगप्पिअं । अवि वाससयं नारिं, बंभयारी विवज्जए ॥ ५६ ॥ विभूसा इत्थिसंसग्गो, पणीअं रसभोअणं । नरस्सऽत्तगवेसिस्स, विसं तालउडं जहा ॥ ५७ ॥ अंगपञ्चंगसंठाणं, चारुलविअपेहिअं । इत्थीणं तं न निज्झाए, कामरागविवडणं ॥ ५८ ॥ विसएसु मणुन्नेसु, पेमं नाभिनिवेसए । अणिच्चं तेसिं विन्नाय, परिणामं पुग्गलाण उ ॥ ५९ ॥ पोग्गलाणं परीणामं, तेसिं नच्चा जहा तहा । विणीअतण्हो विहरे, सी• ईभूएण अप्पणा ॥ ६० ॥
किं च - 'नक्खन्तं 'ति सूत्रं, गृहिणा पृष्टः सन्नक्षत्रम् - अश्विन्यादि 'स्वतं' शुभाशुभफलमनुभूतादि 'योगं' वशीकरणादि 'निमित्तम्' अतीतादि 'मन्त्रं' वृश्चिकमन्नादि 'भेषजम्' अतीसाराद्यौषधं 'गृहिणाम्' असंयतानां तद् नाचक्षीत, किंविशिष्टमित्याह - 'भूताधिकरणं पदमिति भूतानि - एकेन्द्रियादीनि संघट्टनादिना ऽधिक्रियन्तेऽस्मिन्निति, ततश्च तद्प्रीतिपरिहारार्थमित्थं ब्रूयाद्-अनधिकारोऽत्र तपखिनामिति सूत्रार्थः ॥ ५१ ॥ किं च- 'अन्न'ति सूत्रं, 'अन्यार्थ प्रकृतं' न साधुनिमित्तमेव निर्वर्त्तितं 'लयनं' स्थानं वसतिरूपं 'भजेत्'
For Private & Personal Use Only
८ आचारप्रणिध्यध्ययनम्
२ उद्देशः
॥ २३६ ॥
ainelibrary.org