________________
SARASHTRA
सेवेत, तथा शयनासनमित्यन्यार्थ प्रकृतं संस्तारकपीठकादि सेवेतेत्यर्थः, एतदेव विशेष्यते-'उच्चारभूमिसंपन्नम्' उच्चारप्रस्रवणादिभूमियुक्तं, तद्रहितेऽसकृत्तदर्थ निर्गमनादिदोषात्, तथा 'स्त्रीपशुविवर्जित'मित्येकग्रहणे तज्जातीयग्रहणात् स्त्रीपशुपण्डकविवर्जितं ख्याद्यालोकनादिरहितमिति सूत्रार्थः ॥५२॥ तदित्थंभूतं ४ लयन सेवमानस्य धर्मकथाविधिमाह-विवित्ता यत्ति सूत्रं, 'विविक्ता च' तदन्यसाधुभी रहिता च, चशब्दात्तथाविधभुजङ्गप्रायैकपुरुषयुक्ता च भवेच्छय्या-वसतिर्यदि ततो 'नारीणां स्त्रीणां न कथयत्कथां, शङ्कादिदोषप्रसङ्गात्, औचित्यं विज्ञाय पुरुषाणां तु कथयेत्, अविविक्तायां नारीणामपीति, तथा 'गृहिसंस्तवं गृहिपरिचयं न कुर्यात् तत्लेहादिदोषसंभवात् । कुर्यात्साधुभिः सह 'संस्तवं परिचयं, कल्याणमित्रयोगेन कुशलपक्षवृद्धिभावत इति सूत्रार्थः॥५३॥ कथञ्चिद्गृहिसंस्तवभावेऽपि स्त्रीसंस्तवो न कर्तव्य एवेत्यत्र कारणमाह-'जह'त्ति सूत्रं, यथा 'कुक्कुटपोतस्य' कुक्कुटचेल्लकस्य 'नित्यं सर्वकालं 'कुललतो' मार्जारात् भयम् , एवमेव 'ब्रह्मचारिणः' साधोः 'स्त्रीविग्रहात्' स्त्रीशरीराद्भयम् । विग्रग्रहणं मृतविग्रहादपि भयख्यापनार्थमिति सूत्रार्थः॥५४॥ यतश्चैवमत:-चित्त'त्ति सूत्रं, 'चित्तभित्ति' चित्रगतां स्त्रियं 'न निरीक्षेत न पश्येत्, नारी वा सचेतनामेव खलङ्कृताम् , उपलक्षणमेतदनलतां च न निरीक्षेत, कथञ्चिद्दर्शनयोगेऽपि 'भास्करमिव आदित्यमिव दृष्ट्वा दृष्टिं 'प्रतिसमाहरेदु'द्रागेव निवर्तयेदिति सूत्रार्थः ॥ ५५॥ किंबहुना?'हत्य'त्ति सूत्रं, 'हस्तपादप्रतिच्छिन्ना'मिति प्रतिच्छिन्नहस्तपादां 'कर्णनासाविकृत्ता'मिति विकृत्तकर्णना
For Private & Personal Use Only
C
Jain Education
hainelibrary.org