________________
करहि, तेण वहिष्णो, जेणेस, ताहे तेण आराम करेमिहलो, साभार
तश्च यथा तेनोपायतश्चौरभावो विज्ञातः एवं शिक्षकादीनां तेन तेन विधिनोपायत एवं भावो ज्ञातव्य इति गाथार्थः ॥ नवरं भावोवाए उदाहरणं-रायगिहं णाम जयरं, तत्थ सेणिओ राया, सो भजाए भणिओ जहा मम एगखंभं पासायं करेहि, तेण वडइणो आणत्ता, गया कट्ठच्छिंदगा, तेहिं अडवीए सलक्खणो सरलो महइमहालओ दुमो दिट्ठो, धूवो दिण्णो, जेणेस परिग्गहिओ रुक्खो सो दरिसावेउ अप्पाणं, तो णं ण छिंदामोत्ति, अह ण देइ दरिसावं तो छिंदामोत्ति, ताहे तेण रुक्खवासिणा वाणमंतरेण अभयस्स दरिसावो दिण्णो, अहं रणो एगखंभं पासायं करेमि, सव्वोउयं च आराम करेमि सब्ववणजाइउवेयं, मा छिंदहत्ति, एवं तेण कओ पासाओ। अन्नया एगाए मायंगीए अकाले अंबयाण दोहलो, सा भत्तारं भणइ-मम |अंबयाणि आणेहि, तदा अकालो अंबयाणं, तेण ओणामिणीए विजाए डालं ओणामियं, अंबयाणि गहि
आणि, पुणो अ उण्णमणीए उपणामियं, पभाए रण्णा दिटुं, पयं ण दीसइ, को एस मणुसो अतिगओ, ? | १ भात्रोपाये उदाहरणं राजगृहं नाम नगर, तत्र श्रेणिको राजा, स भार्यया भणितः-यथा ममैकस्तम्भ प्रासादं कारय, तेन वर्धकिन आज्ञप्ताः, गताः काष्ठच्छेकदकाः (काष्टानि छेत्तुं), तैरटव्यां सलक्षणः सरलो महाऽतिमहालयो द्रुमो दृष्टः, धूपो दत्तः, येनैष परिगृहीतो वृक्षः स दर्शयत्वात्मानं, तदा एनं न छिन्मः इति, अथ न दादास्यथ दर्शनं तदा छेत्स्याम इति, तदा तेन वृक्षवासिना व्यन्तरेणाभयाय दर्शनं दत्तम्-अहं राज्ञ एकस्तम्भ प्रासादं करोमि सर्वकं चारामं करोमि सर्ववनजात्युपेतं,
मा छिन्द्धि (छेत्सीः) इति, एवं तेन कृतः प्रासादः। अन्यदैकस्या मातझ्या अकाले दौहद आम्राणाम् , सा भर्तारं भणति-मह्यमानानानय, तदाऽकाल आम्राणां, तेनावनामिन्या विद्यया शाखाऽवनामिता आम्रा गृहीताः पुनश्चोन्नामिन्योनामिता, प्रभाते राज्ञा दृष्ट, पदानि न दृश्यन्ते, क एष मनुष्योऽतिगतः ।,
सायं करेमि, सव्वा तेण रुक्खवासिणी दरिसावेउ अप्पाणवणो सरलो
in Education
For Private Personel Use Only
jainelibrary.org