________________
१दुमपु.
दशवैका० हारि-वृत्तिः ॥४०॥
व्याख्या-'एवमेव' यथा अपायः, किम् ?-'चतुर्विकल्प चतुर्भेदः भवत्युपायोऽपि, तद्यथा-द्रव्योपायः क्षेत्रोपायः कालोपायः भावोपायश्च, तत्र 'द्रव्य' इति द्वारपरामर्शः द्रव्योपाये विचार्ये 'धातुर्वादः' सुवर्णपात-18
ष्पिका० नोत्कर्षलक्षणो द्रव्योपायः 'प्रथम' इति लौकिका, लोकोत्तरे त्वध्वादौ पटैलादिप्रयोगतःप्रासुकोदककरणम्,
द्रव्याद्या क्षेत्रोपायस्तु लागलादिना क्षेत्रोपक्रमणे भवति, अत एवाह-'लाङ्गलकुलिकाभ्यां क्षेत्रम्' उपक्रम्यत इति
उपाया: गम्यते, ततश्च लाङ्गलकुलिके तदुपायो लौकिका, लोकोत्तरस्तु विधिना प्रातरशनाद्यर्थमटनादिना क्षेत्रभावनम्, अन्ये तु योनिप्राभृतप्रयोगतः काञ्चनपातनोत्कर्षलक्षणमेव सङ्घातप्रयोजनादौ द्रव्योपायं व्याचक्षते, विद्यादिभिश्च दुस्तराध्वतरणलक्षणं क्षेत्रोपायमिति । अत्र च प्रथमग्रहणपदार्थोऽतिरिच्यमान इवाभाति, पाठान्तरं वा 'धाउव्वाओ भणिओत्ति अत्र च कथश्चिदविरोध एवेति गाथार्थः॥
कालो अ नालियाइहिं होइ भावंमि पंडिओ अभओ । चोरस्स कए नहि वडकुमारि परिकहेइ ॥ ६२ ।। व्याख्या-कालश्च नालिकादिभिःज्ञायत इति शेषः, नालिका-घटिका आदिशब्दाच्छकादिपरिग्रहः, ततश्च नालिकादयः कालोपायो लौकिका, लोकोत्तरस्तु सूत्रपरावर्त्तनादिभिस्तथा भवति, "भावे' चेति द्वारपरामर्शत्वाद्भावोपाये विचार्ये निदर्शनं, क इत्याह-'पण्डितों विद्वान् 'अभयः' अभयकुमारस्तथा चाह-चौरनिमित्तं नर्तक्यां (नाट्ये ) वह (वृद्ध) कुमारी, किम् ?, त्रिकालगोचरसूत्रप्रदर्शनार्थमाह-परिकथयति, त
१ तक्रखरण्टितचीववादि वि. प्र.
॥४०॥
Jain Education H
For Private & Personal Use Only
Dawjainelibrary.org