________________
दशवैका ० हारि-वृत्तिः
॥ ४१ ॥
Jain Education
| जस्स एसा एरिसी सत्तित्ति सो मम अंतेउरंपि धरिसेहित्तिकाउं अभयं सदावेऊण भणइ-सत्तरत्तस्स अब्भंतरे जंइ चोरं णाणेसि तो णत्थि ते जीविअं । ताहे अभओ गवेसिउं आदत्तो, णवरं एगंमि पएसे गोज्जो रमिउकामो, मिलिओ लोगो, तत्थ गंतुं अभओ भणति - जाव गोजो मंडेइ अप्पाणं ताव ममेगं अक्वाणगं सुणेह जहा कहिंपि णयरे एगो दरिद्दसिट्ठी परिवसति, तस्स धूया बुडकुमारी अईव रूविणी य, वरणिमित्तं कामदेवं अच्चेइ, सा य एगंमि आरामे चोरिए पुष्पाणि उचेंती आरामिएण दिट्ठा, कयस्थिउमादत्ता, तीए सो भणिओ - मा मई कुमारिं विणासेहि, तवावि भयणीभाणिज्जीओ अत्थि, तेण भणिआ-एकाए ववत्थाए मुयामि, जइ णवरं जम्मि दिवसे परिणेज्जसि तद्दिवसं चैव भत्तारेण अणुग्धाडिया समाणी मम सयास एहिसि तो मुयामि, तीए भणिओ एवं हवउत्ति, तेण विसज्जिआ अन्नया परिणीआ,
१ यस्यैषेदृशी शक्तिरिति स ममान्तः पुरमपि धर्षयति इतिकृत्वाऽभयं शब्दयित्वा भणति सप्तरात्रस्याभ्यन्तरे यदि चौरं नानयसि तदा ते नास्ति जीवितम् । तदाऽभयो गवेषयितुमाहतः, नवरमेकस्मिन् प्रदेशे नर्त्तको रन्तुकामः, मिलितो लोकः, तत्र गत्वाऽभयो भणति - यावन्नर्त्तको मण्डयति आत्मानं तावन्ममै कमाख्यानं शृणुत यथा कस्मिन्नपि नगरे एको दरिद्रश्रेष्ठी परिवसति, तस्य पुत्री वृद्धकुमारी अतीव रूपिणी च, घरनिमित्तं कामदेवमर्चयति सा चैकस्मिन्नारामे चौर्या पुष्पाण्युचिन्वती आरामिकेण दृष्टा, कदर्थितुमारब्धा, तया स भणितः मा मां कुमारीं विनाशय, तवापि भगिनीभागिनेय्यः सन्ति, तेन भणिता - एकया व्यवस्थया मुञ्चामि यदि परं यस्मिन् दिवसे परिणयसि तस्मिन्नेव दिवसे भर्त्रानुद्घाटिता सती मम सकाशमायास्यसि तदा मुखामि, तया भणितः एवं भवत्विति, तेन विसृष्टा अन्यदा परिणीता.
For Private & Personal Use Only
१ द्रुमपु
पिका०
द्रव्याचा
उपायाः
॥ ४१ ॥
www.jainelibrary.org