SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ जाहे अपवरके पवेसिआ ताहे भत्तारस्स सम्भावं कहेइ, विसजिया बच्चइ, पट्ठिया आराम, अंतरा अ चोरोहिं । गहिया, तेसिंपि सम्भावो कहिओ, मुक्का, गच्छंतीए अंतरा रक्खसो दिट्ठो, जो छण्हं मासाणं आहारेइ, तेण| गहिया, कहिए मुक्का, गया आरामियसगासं, तेण दिट्ठा, सो संभंतो भणइ-कहमागयासि?, ताए भणिअंमया कओ सो पुल्विं समओ, सो भणइ-कहं भत्तारेण मुक्का?, ताहे तस्स तं सव्वं कहिअं, अहो सचपइन्ना एसा महिलत्ति, एत्तिएहिं मुक्का किहाहं दुहामित्ति तेण विमुक्का, पडियंती अ गया सव्वेसिं तेसिं मज्झेणं, आगता तेहिं सव्वेहिं मुक्का, भत्तारसगासं अणहसमग्गा गया । ताहे अभओ तं जणं पुच्छइ-अक्खह एत्थ केण दुक्कर कयं?, ताहे इस्सालुया भणंति-भत्तारेणं, छुहालुया भणंति-रक्खसेणं, पारदारिया भणंति-माला MCCORDARSHASTRA १ यदाऽपवरकं प्रविष्टा तदा भर्नुः सद्भावं कथयति, विसृष्टा ब्रजति, प्रस्थिताऽऽराममन्तरा च चौरैगृहीता, तेभ्योऽपि सद्भावः कथितः, मुक्ता, गच्छन्त्याऽन्तरा राक्षसो दृष्टः, यः षद्भिर्मासैराहारयति, तेन गृहीता, कथिते मुक्ता, गताऽऽरामिकसकाशं, तेन दृष्टा, स सम्भ्रान्तो भणति-कथमागताऽसि ?, तया भणितम् -मया कृतः स पूर्व समगः (सङ्केतः), स भणति-कथं भर्ता मुक्ता ? तदा तस्मै तत्सर्वे कथितम् , अहो सत्यप्रतिझैषा महिलेति, इयद्भिर्मुक्का कथमहं दूषयामि ! इति तेनापि मुक्ता, प्रतियान्ती च गता सर्वेषां तेषां मध्येन, आगता सर्वेस्तैर्मुक्का, भर्तुः सकाशमनघखमार्गा गता। तदाऽभयस्तान् जनान् पृच्छतिआख्यातात्र केन दुष्कर कृतं ? तदा ईर्ष्यालुका भणन्ति-भा, क्षुधालुका भणन्ति-राक्षसेन, पारदारिका भणन्ति-मालाकारेण, हरिकेशेन भणितम्चौरैः, पश्चात्स गृहीतः यथैष चौर इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy