________________
कहिअं-अहं कहगो अओ मुहेण, अण्णेण भणि-अहं लेहवाहगोअओ पाएहिं, अण्णेण भणिअं-अहं लेहगो अओ हत्थेहिं, भिक्खुणा भणिअं-अहं पब्बइओ अओ लोगाणुग्गहेण, चेल्लएण भणि-अहं संजायसंसारविरागो अओ मुहियाए, ताहे सो राया एस धम्मोत्तिकाऊण आयरियसमीवं गओ, पडिबुद्धो पव्वइओ य । एसो मुहाजीवित्ति सूत्रार्थः॥१०॥
इति श्रीहरिभद्रसूरिविरचितायां दशवैकालिकवृत्तौ पिण्डैषणाध्ययनस्य प्रथमोद्देशकः ॥१॥
पडिग्गहं संलिहिता णं, लेवमायाए संजए । दुगंधं वा सुगंधं वा, सव्वं भुंजे न
छड्डए ॥१॥ पिण्डैषणायाः प्रथमोद्दशके प्रक्रान्तोपयोगि यन्नोक्तं तदाह-'पडिग्गह'ति सूत्रं, 'प्रतिग्रह' भाजनं 'संलिख्य' प्रदेशिन्या निरवयवं कृत्वा, कथमित्याह-लेपमर्यादया' अलेपं संलिह्य 'संयतः साधुः दुर्गन्धि वा
१ कथितम्-अहं कथकः अतो मुखेन, अन्येन भणितम्-अहं लेखवाहकः अतः पादाभ्यां, अन्येन भणितम्-अहं लेखकोऽतो हस्ताभ्याम्, अन्येन भणितम्-अहं भिक्षुरतो लोकानुग्रहेण, क्षुलकेन भणितम् अहं संजातसंसारवैराग्योऽतो मुधिकया । तदा स राजा एष धर्म इतिकृत्वाऽऽचार्यसमीपं गतः, प्रतिबुद्धः प्रवजितश्च, एष मुधाजीवीति.
Jan Education
For Private Personel Use Only
Mainelibrary.org