SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ दशवैका ० हारि-वृत्तिः ॥ १८१ ॥ Jain Education In वैरिसारतं करेमि, मम उदंतं वहाह, तेण भणिओ-जइ मम उदंतं न वहसि, एवं हवउ त्ति । सो से भागवओ सेजभत्तपाणादिणा उदंतं वहति । अन्नया य तस्स घोडओ चोरेहिं हिओ, अतिप्पभायंतिकाऊण जालीए बद्धो, सो अ परिव्वायगो तलाए व्हायओ गओ, तेण सो घोडओ दिट्ठो, आगंतुं भणइ-मम पाणीयत डे पोत्ती विस्सरिया, गोहो विसजिओ, तेण घोडओ दिट्ठो, आगंतुं कहियं, तेण भागवएण णायं, जहा-परिव्वायगेण कहिये । तेण परिव्वायगो भण्णति-जाहि, णाहं तव णिविद्धं उदंतं वहामि, णिविद्धं अप्पफलं | भवति । एरिसो मुधादाई ॥ मुधाजीविंमि उदाहरणं-एक्को राया धम्मं परिक्खई, को धम्मो ?, जो अणिब्वि भुंजह त्ति, तो तं परिक्खामित्ति काऊण मणुस्सा संदिट्ठा, राया मोदए देइ, तत्थ बहवे कप्पडियादयो आगया, पुच्छिजंति- तुम्हे केण भुंजह ?, अन्नो भाइ-अहं मुहेण भुंजामि, अन्नो अहं पाएहिं, अन्नो- अहं हत्थेहिं, अन्नो- अहं लोगाणुग्गहेण, चेलगो भणइ - अहं मुहियाए । रण्णा पुच्छिअं कहं चिअ १, एगेण १ वर्षात्रं करोमि ममोदन्तं वह, तेन भणितः - यदि ममोदन्तं न वहसि एवं भवत्विति स भागवतस्तस्मै शय्याभक्तपानादिनोदन्तं वहति । अन्यदा च तस्य घोटकश्चैौरैर्हतः, अतिप्रभातमिति कृत्वा जाल्यां बद्धः, स च परिव्राजकस्तटाके स्नातुं गतः, तेन स घोटको दृष्टः आगत्य भणति – मम पोतिका पानीयतटे विस्मृता, कर्मकरो विसृष्टः, तेन घोटको दृष्टः, आगत्य कथितं । तेन भागवतेन ज्ञातं यथा— परिव्राजकेन कथितं । तेन परिव्राजको भण्यते — याहि नाहं तव निर्विष्टं (ससेवं ) उदन्तं वहामि, निर्विष्टमल्पफलं भवति । ईदृशो मुधादायी । मुधाजीविन्युदाहरणम् – एको राजा धर्मं परीक्षते, को धर्मः ?, योऽनिर्विष्टं भुङ्क्ते इति, ततस्तत् परीक्षे इतिकृत्वा मनुष्याः संदिष्टाः, राजा मोदकान् ददाति तत्र बहवः कार्पटिकादय आगताः, पृच्छयन्ते — यूयं केन भुङ्गध्वम् ? अन्यो भणति - अहं मुखेन भुजे, अन्यः - अहं पादाभ्याम्, अन्यः - अहं हस्ताभ्याम्, अन्यः - अहं लोकानुग्रहेण, क्षुल्लको भणति – अहं मुधिकया । राज्ञा पृष्टं - कथमेव ?, एकेन For Private & Personal Use Only ५ पिण्डैषणाध्य० १ उद्देशः ॥ १८१ ॥ jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy