________________
दशवैका० हारि-वृत्तिः
६ धर्मार्थकामा० २ उद्देशः
मलज्जट्टा, धारंति परिहरंति अ ॥ १९ ॥ नं सो परिग्गहो वुत्तो, नायपुत्तेण ताइणा। मुच्छा परिग्गहो वुत्तो, इअ वुत्तं महेसिणा ॥ २० ॥ सव्वत्थुवहिणा बुद्धा, संरक्ख
णपरिग्गहे । अवि अप्पणोऽवि देहमि, नायरति ममाइयं ॥ २१ ॥ प्रतिपादितश्चतुर्थस्थानविधिः, इदानीं पञ्चमस्थानविधिमाह-बिड'त्ति सूत्रं, 'विडं' गोमूत्रादिपक्कं 'उद्भेद्य' सामुद्रादि यद्वा बिडं प्रासुकम् 'उद्भेद्यम्' अप्रासुकमपि, एवं द्विप्रकारं लवणं, तथा तैलं सर्पिश्च फाणितम्, तत्र तैलं प्रतीतं, सर्पिघृतं, फाणितं द्रवगुडः, एतल्लवणाद्येवंप्रकारमन्यच न ते साधवः 'संनिधिं कुर्वन्ति' पर्युषितं स्थापयन्ति, 'ज्ञातपुत्रवचोरता' भगवद्वर्धमानवचसि निःसङ्गताप्रतिपादनपरे सक्ता इति सूत्रार्थ: ॥ १७॥ संनिधिदोषमाह-लोभस्सत्ति सूत्रं, 'लोभस्य' चारित्रविघ्नकारिणश्चतुर्थकषायस्य 'एसोऽणुप्फासत्ति एषोऽनुस्पर्श:-एषोऽनुभावो यदेतत्संनिधिकरणमिति, यतश्चैवमतो 'मन्ये' मन्यन्ते, प्राकृतशैल्या एकवचनम्, एवमाहुस्तीर्थकरगणधराः 'अन्यतरामपि स्तोकामपि 'यः स्यात्' यः कदाचित्संनिधि 'कामयते' सेवते 'गृही' गृहस्थोऽसौ भावतः प्रवजितो नेति, दुर्गतिनिमित्तानुष्ठानप्रवृत्तः, संनिधीयते नरकादिष्वात्माऽनयेति संनिधिरिति शब्दार्थात् प्रवजितस्य च दुर्गतिगमनाभावादिति सूत्रार्थः॥१८॥ आह-ययेवं वस्त्रादि धारयतां साधूनां कथमसंनिधिरित्यत आह 'जंपित्ति सूत्रं, यदप्यागमोक्तं 'वस्त्रं वा' चोलपट्टकादि 'पात्रं
॥१९८॥
Jain Education
!!
For Private & Personel Use Only
Selainelibrary.org