________________
॥ १५॥ मूलमेयमहम्मस्स, महादोससमुस्सयं । तम्हा मेहुणसंसग्गं, निग्गंथा वज
यंति णं ॥१६॥ उक्तस्तृतीयस्थानविधिः, चतुर्थस्थानविधिमाह-'अवंभ'त्ति सूत्रं, 'अब्रह्मचर्य' प्रतीतं 'घोरं रौद्रं रौद्रानुठानहेतुत्वात् , 'प्रमादं' प्रमादवत् सर्वप्रमादमूलत्वात् 'दुराश्रयं दुस्सेवं विदितजिनवचनेनानन्तसंसारहेतुवात्, यतश्चैवमतो 'नाचरन्ति' नासेवन्ते मुनयो 'लोके मनुष्यलोके, किंविशिष्टा इत्याह-'भेदायतनवर्जिनों भेदः-चारित्रभेदस्तदायतनं-तत्स्थानमिदमेवोक्तन्यायात्तद्वर्जिन:-चारित्रातिचारभीरव इति सूत्रार्थः ॥१५॥ एतदेव निगमयति–'मूलं ति सूत्रं, 'मूलं' बीजमेतद् 'अधर्मस्य' पापस्येति पारलौकिकोऽपायः 'महादोषसमुच्छ्रयं महतां दोषाणां-चौर्यप्रवृत्त्यादीनां समुच्छ्रयं-संघातवदित्यैहिकोऽपायः, यस्मादेवं तस्मात् मैथुनसंसर्ग मैथुनसंबन्धं योषिदालापाद्यपि निर्ग्रन्था वर्जयन्ति, णमिति वाक्यालङ्कार इति सूत्रार्थः ॥ १६॥
बिडमुब्भेइमं लोणं, तिल्लं सप्पिं च फाणिों । न ते संनिहिमिच्छंति, नायपुत्तवओरया ॥ १७ ॥ लोहस्सेस अणुप्फासे, मन्ने अन्नयरामवि । जे सिआ सन्निहिं कामे, गिही पव्वइए न से ॥१८॥ जंपि वत्थं व पायं वा, कंबलं पायपुंछणं । तंपि संज
SociROSAROSAROGR
A
Jain Education in
For Private & Personel Use Only
PAAHainelibrary.org