________________
A
न्यामिव निवेशयन्ति' यथा मातापितरः कन्यां गुणैर्वयसा च संवय योग्यभर्तरि स्थापयन्ति एवमाचार्याः शिष्यं सूत्रार्थवेदिनं दृष्ट्वा महत्याचार्यपदेऽपि स्थापयन्ति । तानेवंभूतान् गुरून्मानयति योऽभ्युत्थानादिना 'मानान्'ि मानयोग्यान तपस्वी सन् जितेन्द्रियः सत्यरत इति, प्राधान्यख्यापनार्थ विशेषणद्वयं, स पूज्य इति सूत्रार्थः॥१३॥ तेषां 'गुरूणाम्' अनन्तरोदितानां 'गुणसागराणां' गुणसमुद्राणां संबन्धीनि श्रुत्वा मेधावी 'सुभाषितानि' परलोकोपकारकाणि 'चरति आचरति 'मुनिः साधुः 'पञ्चरतः' पञ्चमहाव्रतसक्तः 'त्रिगुप्तो मनोगुत्यादिमान् 'चतु:कषायापगत' इत्यपगतक्रोधादिकषायो यः स पूज्य इति सूत्रार्थः॥१४॥प्रस्तुतफलाभिधानेनोपसंहरन्नाह-गुरुम्' आचार्यादिरूपम् इह मनुष्यलोके 'सततम् अनवरतं "परिचर्य विधिनाऽऽराध्य 'मुनिः' साधुः, किंविशिष्टो मुनिरित्याह-'जिनमतनिपुणः' आगमे प्रवीणः 'अभिगमकुशलो' लोकमाघूर्णकादिप्रतिपत्तिदक्षः, स एवंभूतः विधूय रजोमलं पुराकृतं, क्षपयित्वाऽष्टप्रकार कर्मेति भावः, किमित्याह-भाखरां ज्ञानतेजोमयत्वात् 'अतुलाम्' अनन्यसदृशीं 'गतिं' सिद्धिरूपां 'बजतीति गच्छति तदा जन्मान्तरेण वा सुकुलप्रजात्यादिना प्रकारेण । ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥ १५॥
॥ इति विनयसमाधौ व्याख्यातस्तृतीय उद्देशः ॥ ३ ॥
RR455225%
Jain Education
For Private
Personel Use Only
Jainelibrary.org