________________
दशवैका ० हारि-वृत्तिः
॥ ५० ॥
Jain Education In
*%
लोकोत्तरापकारि अत्यन्ताभावे 'पुद्गलस्य' जीवस्य 'इदमेव न युक्तम्', इदमेवान्याय्यं । भावना पूर्ववदिति | गाथार्थः ॥ उदाहरणदेशता नास्तिकस्य परलोकादिप्रतिषेधवादिनो जीवसाधनाद् भावनीयेति । गतमुपालम्भद्वारम् अधुना शेषद्वारद्वयं व्याचिख्यासुराह
पुच्छाएकोणिओ खलु निस्सावयणंमि गोयमस्सामी । नाहियवाई पुच्छे जीवत्थित्तं अणिच्छंतं ॥ ७८ ॥
व्याख्या-'पृच्छायाँ' प्रश्न इत्यर्थः, 'कोणिकः' श्रेणिकपुत्रः खलूदाहरणम् । जहा तेण सामी पुच्छिओ-चकवट्टिणो अपरिचत्तकामभोगा कालमासे कालं किच्चा कहिं उववज्जंति ?, सामिणा भणियं - अहे सत्तमीए चक्कवट्टीणो उववज्जंति, ताहे भणइ अहं कत्थ उववज्जिस्सामि ?, सामिणा भणियं तुमं छट्ठीपुढवीए, सो भ इ- अहं सत्तमीए किं न उववज्जिस्सामि ?, सामिणा भणियं सत्तमीए चक्कवट्टिणो उववज्जंति, ताहे सो भणइ-अहं किं न होमि चक्कवही ? ममवि चउरासी दन्तिसयसहस्साणि, सामिणा भणियं तव रयणाणि निहीओ य णत्थि, ताहे सो कित्तिमाई रयणाई करिता ओवतिउमारद्धो, तिमिसगुहाए पविसिउं पवत्तो,
१ यथा तेन स्वामी पृष्टः -- चक्रवर्त्तिनोऽपरित्यक्तकामभोगाः कालमासे कालं कृत्वा क्वोत्पद्यन्ते ?, खामिना भणितम् - अधः सप्तम्यां चक्रवर्त्तिन उत्पद्यन्ते, तदा भणति - अहं कोत्पत्स्ये ?, खामिना भणितं त्वं षष्ठ्यां पृथिव्यां स भणति - अहं सप्तम्यां किं नोत्पत्स्ये ? खामिना भणितं सप्तम्यां चक्रवर्त्तिन उत्पद्यन्ते, तदा स भणति - अहं किं चक्रवर्त्ती न भवामि ममापि चतुरशीतिर्दन्तिशतसहस्राणि खामिना भणितं तव रत्नानि निधयश्च न सन्ति तदा स कृत्रिमाणि रत्नानि कृत्वाऽवपतितुं ( जेतुं ) आरब्धः, तमिस्रागुहायां प्रवेष्टुं प्रवृत्तः,
For Private & Personal Use Only
१ द्रुमपुष्पिका०
तद्देशे पृ
च्छानि
श्रोदा०
॥ ५० ॥
jainelibrary.org